Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 234
________________ ५६-५९] षडशीतिनामा चतुर्थः कर्मप्रन्थः । १८५ भवन्ति । 'अपूर्वे' अपूर्वकरणे पुनः सैव चतुर्विंशतिक्रियाहारकरहिता द्वाविंशतिबन्धहेतवो भवन्तीति ॥ ५७ ॥ अछहास सोल वायरि, सुहुमे दस वेयसंजलणति विणा । वीणुवसंति अलोमा, सजोगि पुवुत्त सग जोगा ॥५८॥ एते च पूर्वोक्ता द्वाविंशतिर्बन्धहेतवः 'अछहासाः' हास्यरत्यरतिशोकभयजुगुप्सालक्षणहास्यषट्करहिताः षोडश बन्धहेतवः “बायरि" त्ति अनिवृत्तिबादरसम्परायगुणस्थानके भवन्ति, हास्यादिषट्कस्यापूर्वकरणगुणस्थानक एव व्यवच्छिन्नत्वादिति भावः । तथा त एव षोडश त्रिकशब्दस्य प्रत्येक सम्बन्धाद् वेदत्रिक-स्त्रीपुंनपुंसकलक्षणं सवलनत्रिक-सञ्जवलनक्रोधमानमायारूपं तेन विना दश बन्धहेतवः सूक्ष्मसम्पराये भवन्ति, वेदत्रयस्य सज्वलनक्रोधमानमायात्रिकस्य चानिवृत्तिवादरसम्परायगुणस्थानक एव व्यवच्छिन्नत्वात् । त एव दश 'अलोभाः' लोभरहिताः सन्तो नव बन्धहेतवः क्षीणमोहे उपशान्तमोहे च भवन्ति, मनोयोगचतुष्कवाग्योगचतुष्कौदारिककाययोगलक्षणा नव बन्धहेतव उपशान्तमोहे क्षीणमोहे च प्राप्यन्ते, न तु लोभः, तस्य सूक्ष्मसम्पराय एव व्यवच्छिन्नत्वात् । सयोगिकेवलिनि पूर्वोक्ताः सप्त योगाः, तथाहि-औदारिकमौदारिकमिश्रं कार्मणं प्रथमान्तिमौ मनोयोगी प्रथमान्तिमौ वाग्योगौ चेति । तत्रौदारिकं सयोग्यवस्थायाम् औदारिकमिश्रकार्मणकाययोगी समुद्धातावस्थायामेव वेदितव्यौ।। मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ॥ (प्रशम० का० २७६) कार्मणशरीरयोगी, चतुर्थक पञ्चमे तृतीये च । (प्रशम० का० २७७) इति । प्रथमान्तिममनोयोगी भगवतोऽनुत्तरमुरादिभिर्मनसा पृष्टस्य मनसैव देशनात् , प्रथमान्तिमवा. ग्योगी तु देशनादिकाले । अयोगिकेवलिनि न कश्चिद् बन्धहेतुः, योगस्यापि व्यवच्छिन्नत्वात् ॥ ५८ ॥ उक्ता गुणस्थानकेषु बन्धहेतवः । सम्प्रति गुणस्थानकेष्वेव बन्धं निरूपयमाह अपमत्तंता सत्तट्ट मीसअप्पुवधायरा सत्त। बंधइ छ स्सुहुमो पगमुवरिमाऽबंधगाऽजोगी ॥५९॥ मिथ्यादृष्टिप्रभृतयोऽप्रमत्तान्ताः सप्ताष्टौ वा कर्माणि बध्नन्ति, आयुर्बन्धकालेऽष्टौ शेषकालं तु सप्त । “मीसअप्पुबबायरा” इति मिश्रापूर्वकरणानिवृत्तिबादराः सप्तैव बन्नन्ति, तेषामायुर्वन्धाभावात् । तत्र मिश्रस्य तथाखाभान्याद् इतरयोः पुनरतिविशुद्धत्वाद् आयुर्वन्धस्य च घोलनापरिणामनिबन्धनत्वात् । “छ स्मुहुमु" ति सूक्ष्मसम्परायो मोहनीयायुर्वर्जानि षट् कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकषायोदयनिमित्तत्वात् , तस्य च तदभावात् , आयुर्वन्धाभावस्त्वतिविशुद्धस्वादवसेयः । “एगमुवरिम" ति 'एक' सातदेवनीयं कर्म 'उपरितनाः' सूक्ष्मसम्परायाद् उपरिष्टाद्वर्तिन उपशान्तमोहक्षीणमोहसयोगिकेवलिनो बन्नन्ति, न शेषकर्माणि, तहन्धहेतुत्वामावात् । 'अवन्धकः' सर्वकर्मप्रपञ्चबन्धरहितः 'अयोगी' चरमगुणस्थानकवर्ती, सर्वबन्धहेतुत्वाभावादिति ॥ ५९ ॥ उक्ता गुणस्थानकेषु बन्धस्थानयोजना । साम्प्रतं गुणस्थानकेण्वेवोदयसत्ताखानयोजनां निरूपयसाह१सयोग्यवस्थाक०स०प०प०१०॥

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289