Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२१०
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
उक्कोसयं असंखिज्जासंखिज्जयं न पावेइ । उक्कोसयं असंखिज्जासंखिज्जयं कित्तियं होइ ? जहन्नयं असंखिज्जासंखिज्जयं जहन्नय असंखिज्जासंखिज्जयमित्ताणं रासीणं अन्नमन्नभासो रूवूणो उक्कोसयं असंखिज्जासंखिज्जयं होइ, अहवा जहन्नयं परित्ताणंतयं वूणं उक्कोसयं असंखिज्जासंखिज्जयं होइ । जहन्नयं परित्ताणंतयं कित्तियं होइ ? जहन्नयं असंखिज्जासंखिज्जयं जहन्नयअसंखिज्जासंखिज्जयमित्ताणं रासीणं अन्नमन्नभासो पडिपुन्नो जहन्नयं परित्ताणंतयं होइ. अहवा उक्कोस असंखिज्जासंखिज्जए रूवं पक्खित्तं जहन्नयं परित्ताणंतयं होइ । तेण परं अजहन्नमणुकोसयाई ठाणाई जाव उक्कोस परित्ताणंतयं न पावइ । उक्कोसयं परित्ताणंतयं कित्तियं होइ ? जहन्नयं परित्ताणंतयं जहन्नयपरित्ताणंतयमित्ताणं रासीणं अन्नमन्नभासो रुवृणो उक्कोसयं परित्ताणंतयं होइ, अहवा जहन्नयं जुत्ताणंतयं स्वणं उक्कोसयं परित्ताणंतयं होइ । जहन्नयं जुत्ताणंतयं कित्तियं होइ ? जहन्नयं परित्ताणंतयं जहन्नयपरित्ताणंतयमित्ताणं रासीणं अन्नमन्नभासो पडिपुन्नो जन्नयं जुत्ताणंतयं होइ, अहवा उक्कोमए परित्ताणंतर रुवं पक्वित्तं जहन्नयं जुत्ताणंतयं होइ, अभवसिद्धिया वितत्तिया चेव । तेण परं अजहन्नमणुकोसयाई ठाणाई जाब एक्कोसयं जुत्ताणंतयं न पावइ । उक्कोसयं जुत्ताणंतयं कित्तियं होइ : जहन्नणं जुत्ताणंतपुर्ण अभवसि - द्धिया गुणिया अन्नमन्नभासो रुवणो उक्कोस जुत्ताणंतयं होइ. अहवा जहन्नयं अनंताणंतयं रूवूर्ण उक्कोसयं जुत्ताणंतयं होइ । जहन्नयं अनंताणंतयं कित्तियं होइ ! जहन्नपुणं जुत्ताणंतएवं अभवसिद्धिया गुणिया अन्नमन्नभासो डिपुन्नो जहन्नयं अणनाणंतयं होइ, अहवा उको जुत्ताणंत वं पक्वित्तं जहन्नयं अणंताणंतयं होइ । तेण परं अजहन्नमणुकोसयाई ठाणाई | 4 एवं उक्कोमयं अणंताणंतयं नत्थि :- ( २३८ - १ ) इति ।
सायकं न प्राप्नोति । उत्कृष्टकम येयायकं कियद् भवति । जघन्यकम सङ्ख्यासकं जघन्यकासङ्ख्ययासङ्ख्येयकमात्राणां राशीनामन्योन्याभ्यासी रूपोन उत्कृष्टमायकं भवति, अथवा जनन्यकं परीत्तानन्तकं रूपनं उत्कृष्टकम सङ्ख्यासज्यकं भवति । जघन्यकं परीत्तानन्तकं कियद् भवति । जघन्यकमसङ्ख्येयासङ्ख्येयं जघन्यकासयासकमात्राणां राशीनामन्योन्याभ्यामः प्रतिपूर्णो जघन्यकं परीतानन्तकं भवति, अथवोत्कृष्ट केsसायके रूप प्रक्षिप्तं जघन्यकं परीतानन्तकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुए के परीत्तानन्तकं न प्राप्नोति । उत्कृष्टकं परीत्तानन्तर्क कियद् भवति ? जघन्यकं परीतानन्तकं जघन्यकपरीत्तानन्तकमात्राणां राशीनामन्योन्याभ्यासी रूपोन उत्कृष्टकं परीतानन्तकं भवति, अथवा जघन्यकं युक्तानन्तकं रूपोनमुत्कृष्टकं परीत्तानन्तकं भवति । जघन्यकं युतानन्तकं क्रियद् भवति ? जघन्यकं परीतानन्तकं जघन्यकपरीतानन्तकमात्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं युक्तानन्तकं भवति, अथवोत्कृष्ट के परीतानन्तके रूपं प्रक्षिप्तं जघन्यकं युक्तानन्तकं भवति, अभवसिद्धिका अपि तावन्त एव । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं युतानन्तकं न प्राप्नोति । उत्कृष्टकं युक्तानन्तकं कियद् भवति ? जघन्यकेन युक्तानन्तकेनाभवसिद्धिका गुणिता अन्योन्याभ्यासों रूपोनः उत्कृष्टकं युक्तानन्तकं भवति, अथवा जघन्यकमनन्तानन्तकं रूपोनमुत्कृष्टकं युक्तानन्तकं भवति । जघन्यकमनन्तानन्तर्क कियद् भवति ? जधन्यकेन युक्तानन्त केनाभवसिद्धिका गुणिता अन्योन्याभ्यासः प्रतिपूर्णो जघन्यकमनन्तानन्तकं भवति, अथवोत्कृष्ट युक्तानन्तके रूपं प्रक्षिप्तं जघन्यकमनन्तानन्तकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि । एवमुत्कृष्टकमनन्तानन्तकं नास्ति ॥ एतचान्तर्गतपाठो मुद्रितानुयोगद्वारेषु नास्ति ॥

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289