Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
Reg
देवेन्द्रसूरिविरचितवोपज्ञदीकोपेल
[ गाथा
वणस्सइकाइयाणं अकाइयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया या ? गोयमा ! सबत्थोवा तसकाइया, तेउकाइया असंखिज्जगुणा, पुढविकाइया विसेसाहिया, आकाइया विसेसाहिया, वाउकाइया विसेसाहिया, अकाइया अनंतगुणा, वणस्सइकाइया अनंतगुणा । (प्रज्ञा० पद ३ पत्र १२२ - २ )
अन्यत्राप्युक्तम्
थोवा य तसा तत्तो, ते असंखा तओ विसेसहिया ।
कमसो भूदगवाऊ, अकायहरिया अणंतगुणा ॥ ( जीवस० गा० २७६ ) “अकाय” त्ति सिद्धाः । तेभ्यो वायुकायिकेभ्यः “वणऽणंत" त्ति वनस्पतिकायिका अन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वाद् वनस्पतिकायिकानामिति ॥ ३८ ॥ सम्प्रति योगेषु वेदेषु अल्पबहुत्वं प्रचिकटयिषुराह -
मणवयणकायजोगी, थोवा अस्संखगुण अनंतगुणा । पुरिसा थोवा इत्थी, संवगुणाऽणंतगुण कीवा ॥ ३९ ॥ मनोयोगिनः स्तोकाः, संज्ञिपञ्चेन्द्रियाणामेव मनोयोगित्वात् । तेभ्यो वाग्योगिनोऽसङ्ख्यातगुणाः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां वाम्योगिनां मनोयोगिभ्योऽसङ्ख्यातगुणानां तत्र प्रक्षेपात् । वाम्योगिभ्योऽपि काययोगिनोऽनन्तगुणाः, वनस्पतिकायिकानामप्यनन्तानां तत्र प्रपादिति । आह च
ऐएसि णं भंते! जीवाणं सजोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अजोगीण य करे करेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा : गोयमा ! सवत्थोवा मणजोगी, वइजोगी असंखेज्जगुणा, अजोगी अनंतगुणा, कायजोगी अनंतगुणा, सजोगी विसेसाहिया । ( प्रज्ञा० पद ३ पत्र १३४ - १ ) तथा ख्यादिभ्यः पुरुषाः स्तोकाः । तेभ्यः स्त्रियः सङ्ख्यातगुणाः । उक्तं च--- तिगुणा तिरूअहिया, तिरियाणं इत्थिया मुणेया । सत्तावीसगुणा पुण, मणुयाणं तदहिया चैव ॥
बत्तीस गुणा बत्तीसरूवअहिया उ तह य देवाणं ।
देवीओ पन्नत्ता, जिणेहिं जियरागढ़ोसेहिं | ( प्रवच० गा० ८८३ - ८८४ ) स्त्रीभ्यश्च 'क्लीबा:' नपुंसका अनन्तगुणाः, अनन्तगुणता च वनस्पत्यपेक्षया द्रष्टव्या । उक्तं च
१] स्तोकाश्च सास्ततस्तेजस्कायिका असङ्ख्यगुणास्ततः विशेषाधिकाः । क्रमशो भूदकवायवोऽकायवनस्पतिकायिका अनन्तगुणाः ॥ २ एतेषां भदन्त ! जीवानां संयोगिनां मनोयोगिनां वाग्योगिनां काययोगिनामयोगिनां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुत्या वा विशेषाधिका वा ? गौतम! सर्वस्वोका मनोयोगिनः, वाग्योगिनोऽसङ्ख्येयगुणाः, अयोगिनोऽनन्तगुणाः, काययोगिनोऽनन्तगुणाः, सयोगिनो विशेषाधिकाः ॥ ३ त्रिगुणात्रिरूपाधिकास्तिरवां स्त्रियो ज्ञातव्याः । सप्तविंशतिगुणाः पुनर्मनुजानां तदधिका एव ‘सप्तविंशत्यधिका एवंत्यर्थः ' ॥ द्वात्रिंशद्गुणा द्वात्रिंशद्रूपाधिकास्तु तथा च देवेभ्यः । देव्यः प्रशप्ता जिनैर्जितरागदोषः ॥

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289