Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
१६४
देवेन्द्ररिविरचितखोपाटीकोपेतः
[गाथा . समए समए खविडं, कमेण सवं तहिं कम्मं ॥ (विशेषा० गा० ३०८२) रिउसेढीपडिवन्नो, समयपएसंतरं अफुसमाणो ।
एगसमएण सिज्झइ, अह सागारोवउत्तो सो ॥ (विशेषा० गा० ३०८८) अयं च समुद्भातविधिः सर्वोऽप्यावश्यकाभिप्रायेणोक्तः । तत्रेयं गाथा
दंडे कबाडे मंथंतरे य संहरणया सरीरत्थे।
भासाजोगनिरोहे, सेलेसी सिज्झणा चेव॥ (आ०नि० गा०९५५) इति ॥२९॥ अभिहिता मार्गणास्थानेषु योगाः । साम्प्रतमेतेप्वेव उपयोगस्वरूपनिरूपणपूर्वकमुपयोगानभिधित्सुराह
तिअनाण नाण पण चउ, दंसण वार जिय लकग्वणुधओगा।
विणु मणनाण दुकेवल, नव सुरतिरिनिरयअजएसु ॥ ३०॥ 'त्रीण्यज्ञानानि' मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि 'ज्ञानानि' मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यवज्ञानकेवलज्ञानलक्षणानि पञ्च स्वोपज्ञकर्मविपाकटीकायां विस्तरेणाभिहितस्वरूपाणि 'चत्वारि दर्शनानि' चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि इत्येवं द्वादशोपयोगाः प्रामिरूपितशब्दार्था भवन्ति । किंविशिष्टाः ? इत्याह---"जिय लक्षण" ति प्राकृतत्वाद विभक्तिलोपः, ‘जीवस्य' आत्मनः ‘लक्षणं' लक्ष्यते-ज्ञायते तदन्यव्यवच्छेदेनेति लक्षणम्-असाधारणं खरूपम् । अत एवोक्तमन्यत्र-... "उपयोगलक्षणो जीवः" इति । ते च द्विधा--साकारा अनाकाराश्च । तत्र पञ्च ज्ञानानि त्रीण्यज्ञानानि इत्यष्टावुपयोगाः साकाराः, चत्वारि दर्शनानि अनाकारा उपयोगाः। यदाह प्रवचनार्थसार्थसरससरसीरुहसमूहप्रकाशनसहस्रभानुर्मगवान् श्रीमदार्यश्यामः प्रज्ञापनायामुपयोगपदेऽष्टमे
कतिविहे णं भंते ! उवओगे पन्नत्ते ? गोयमा ! दुविहे उवओगे पन्नत्ते, तं जहासागारोबओगे य अणागारोघओगे य। सागारोवओगे णं भंते ! कतिविहे पन्नत्ते ? गोयमा ! अट्टविहे पत्नत्ते, तं जहा-आभिणिबोहियनाणसागारोवओगे मुयनाणसागारोवओगे ओहिनाणसागारोवओगे मणपज्जवनाणसागारोवओगे केवलनाणसागारोवओगे मइअन्नाणसागारोवओगे
१ खवियं कमसो सेलेसिकालेणं । इति विशेषावश्यकभाष्ये ॥ २ ऋजुश्रेणिप्रतिपन्नः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति अथ साकारोपयुक्तः सः॥ ३ दण्डः कपाटं मन्या अन्तराणि संहरणता शरीरस्थः । भाषायोगनिरोधः शैलेशी सिद्धिश्चैव ॥ ४ अस्मत्पार्श्ववर्तिषु सर्वेष्वपि पुस्तकादशेषु जैनधर्मप्रसारकसभया मुद्रिते चादर्श "उपयोगपदेऽष्टमे' इत्येवमेवोपलभ्यते परं प्रज्ञापमाया अष्टमपदं तु संज्ञापदमेब, उपयोगपदं तु एकोनत्रिंशत्तममेवेति ॥ ५ कतिविधो भदन्त ! उपयोगः प्रज्ञप्तः ? गौतम ! द्विविध उपयोगः प्रज्ञप्तः, तद्यथा-साकारोपयोगश्चानाकारोपयोगश्च । साकारोपयोगो भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! अष्टविधः प्रज्ञप्तः, तयथा-आभिनियोधिकज्ञानसाकारोपयोगः १ श्रुतज्ञानसाकारोपयोगः २ अवधिज्ञानसाकारोपयोगः ३ मनःपर्यवज्ञानसाकारोपयोगः ४ केवलज्ञानसाकारोपयोगः ५ मस्यशानसाकारोपयोगः ६ श्रुताज्ञानसाकारोपयोगः ७ विभङ्गज्ञानसाकारोपयोगः ८ । अनाकारोपयोगो भदन्त ! कलिविधः प्रज्ञप्तः ? गौतम ! चतुर्विधः प्रशतः, तद्यथा-चक्षुर्दर्शनानाकारोपयोगः १ अचक्षुर्दर्शनानाकारोपयोगः २ अवधिदर्शनानाकारोपयोगः ३ केवलदर्शनानाकारोपयोगः ४ ॥

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289