Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 255
________________ २०८ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा गुणने द्वितीयतृतीयचतुर्थपञ्चमपदवाच्यराशेरन्योऽन्याभ्यासे सति 'क्रमात्' क्रमेण "सगासंख" त्ति प्राकृतत्वात् 'सप्तमासङ्ख्यातम्' स्थापनापेक्षया जघन्यसंख्यातकम् १ । मध्यमसंख्यातकम् २ | उत्कृष्टसंख्यातकम् ३ परीसासं० जघ.१ परीत्तासं० मध्य. २ परीत्तासं० उत्कृ०३ युक्तासं० जघन्यम् ४ । युक्तास. मध्य०५ युक्तासं० उत्कृ०६ असं. असं० जघ०७१ असंअसं० मध्य० ८ असं. असं० उत्कृ. ९ परीत्तानन्तं जघ०१ परीत्तानन्तं मध्य. २ परीत्तानन्तं उत्कृ. ३ युक्तानन्तं. जघ. ४ युक्तानन्तं मध्य. ५ युक्तानन्तं उत्कृ०६ अनन्तानन्तं जप० । अनन्तानन्तं मध्य. ८ अनन्तानन्तं उत्कृ. ९ ! जघन्यासङ्ख्यातासङ्ख्यातकम् । “पढमचउसत्त णंत" ति प्राकृतत्वात् प्रथमचतुर्थसप्तमान्यनन्तकानि । तत्र प्रथमानन्तकं-जघन्यपरीत्तानन्तकम् चतुर्थानन्तकम्-जघन्ययुक्तानन्तकम् सप्तमानन्तकं-जघन्यानन्तानन्तकं भवतीति । इह जघन्यमध्यमोत्कृष्टभेदतोऽसद्ध्येयकानन्तकयोः प्रत्येकं नवविधत्वात् प्रदार्शतभेदानां सप्तमप्रथमादिसङ्ख्यानं सङ्गच्छत एव । इदमत्रैदम्पर्यम्द्वितीये युक्तासङ्ख्यातकपदवाच्ये जघन्ययुक्तासङ्ख्यातकलक्षणे राशौ विवृते सति यावन्ति रूपाणि तावत्सु प्रत्येक जघन्ययुक्तासङ्ख्यातकमाना राशयोऽभ्यसनीयाः, ततम्तषां राशीनां परम्परताइने यो राशिर्भवति तत् सप्तमासङ्घयेयकं मन्तव्यम् । तृतीये त्यसइयेयकासङ्ख्येयकपदवाच्ये जघन्यासङ्ख्येयकासङ्ख्येयकरूपे राशी यावन्ति रूपाणि तावतामेव जघन्यासयेयकासङ्ख्ययकराशीनामन्योऽन्यगुणने सति यो राशिः सम्पद्यते तत् प्रथमानन्तकं जघन्यपरीत्तानन्तकमवसेयम् । चतुर्थे तु परीत्तानन्तकपदवाच्ये जघन्यपरीत्तानन्तकरूपे राशौ यावन्ति रूपाणि तावत्सङ्ख्यानां जघन्यपरीत्तानन्तकराशीनां परस्परमभ्यासे यावान् राशिर्भवति तत् चतुर्थमनन्तकं जघन्ययुक्तानन्तकं भवति । पञ्चमे तु युक्तानन्तकपदवाच्ये जघन्ययुक्तानन्तकरूपे राशौ यावन्ति रूपाणि तत्प्रमाणानामेव जघन्ययुक्तानन्तकराशीनां परस्परगुणने यावान् राशिः सम्पद्यते तत् सप्तमानन्तकं जघन्यानन्तानन्तकं भवति । आह परीत्तासङ्ख्यातकयुक्तासङ्ख्यातकासङ्ख्यातासङ्ख्यातकपरीत्तानन्तकयुक्तानन्तकानन्तानन्तकलक्षणाः षडपि राशयो जघन्यास्तावन्निर्दिष्टाः, मध्यमा उत्कृष्टाश्चैते कथं मन्तव्याः? इत्याह ---"ते रूवजुया" इत्यादि । 'ते' अनन्तरोद्दिष्टा जघन्याः षडपि राशयो रूपेण-एककलक्षणेन युताः-समन्विता रूपयुताः सन्तः किं भवन्ति ? इत्याह--'मध्याः' मध्यमा अजघन्योत्कृष्टा इति यावत् । तत्र यः प्राग्निर्दिष्टो जघन्यपरीत्तासङ्ख्यातकराशिः स एकस्मिन् रूपे प्रक्षिप्ते मध्यमो भवति, उपलक्षणं चैतत् , नैकरूपप्रक्षेप एव मध्यमभणनं किन्त्वेकैकरूपनिक्षेपेऽयं तावद् मध्यमो मन्तव्यो यावद् उत्कृष्टपरीचासङ्ख्येयकराशिन भवतीति । एवमनया दिशा जघन्ययुक्तासचयातकादयोऽपि राशय एकैकस्मिन् रूपे निक्षिप्ते मध्यमाः सम्पद्यन्ते, तदनु चैकैकरूपवृद्ध्या तावद् मध्यमा अवसेया यावत् खं खमुत्कृष्टपदं नासादयन्तीति । तते षडपि किंखरूपाः सन्त उत्कृष्टा भवन्ति ? इत्याह---"रूवूण गुरु पच्छ” त्ति रूपेण-एककलक्षणेन ऊनाः-न्यूना रूपोनाः सन्तस्त एव प्रागभिहिता जघन्या राशयः, तेशब्द आवृत्त्येहापि सम्बन्धनीयः, किं भवन्ति ?

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289