Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२०९
७९-८०] घडशीतिनामा चतुर्थः कर्मग्रन्थः । इत्याह-'गुरवः' उत्कृष्टाः 'पाश्चात्याः' पश्चिमराशय इत्यर्थः । इयमत्र मावना--जघन्ययुक्तासङ्ख्यातकराशिरेकेन रूपेण न्यूनः स एव पाश्चात्य उत्कृष्टपरीत्तासङ्ख्येयकखरूपो भवति, जघन्यासङ्ख्यातासञ्चयातकराशिस्त्त्रेकेन रूपेण न्यूनः सन् पाश्चात्य उत्कृष्टयुक्तासङ्ख्यातकखरूपो भवति, जघन्यपरीत्तानन्तकराशिः पुनरेकेन रूपेण न्यूनः पाश्चात्य उत्कृष्टासङ्ख्यातासङ्ख्यातकस्वरूपो भवति, जघन्ययुक्तानन्तकराशिस्त्वेकरूपोनः पाश्चात्य उत्कृष्टपरीतानन्तकस्वरूपो भवति, जघन्यानन्तानन्तकराशिरेकरू परहितः पाश्चात्य उत्कृष्टयुक्तानन्तकखरूपो भवतीति । इदं चासङ्ख्येयकानन्तकभेदानामित्थं प्ररूपणमागमाभिप्रायत उक्तं, कैश्चिदन्यथाऽपि चोच्यते ॥ ७९ ॥ अत्र एवाह
इय मुत्तुत्तं अन्न, वग्गियमिकसि चउत्थयमसंग्वं ।
होह असंवासंख, लहु रूवजुयं तु तं मज्झं ॥ ८॥ 'इति' पूर्वोक्तप्रकारेण यद असलयातकानन्तकस्वरूपं प्रतिपादितं तत् सूत्रे-अनुयोगद्वारलक्षणे सिद्धान्ते उक्त-निगदितम् । तथा चोक्तं श्रीअनुयोगद्वारेषु
उकोमा संग्विजए सायं पक्वित्तं जहन्नयं परित्तामंखिजयं होइ । तेण परं अजहन्नमणुक्कोमयाई टाणाई नाव उक्कोस परित्तासंखिजयं न पायेइ । उक्कोसयं परित्तासंविजयं कित्तियं होइ ? जहन्नयं परितारिख जयं जहन्नयपरित्तासंखिजयमित्ताणं रासीणं अन्नमन्नन्मासो रूबूणो उकोसयं परित्तासंखिजयं हवइ. अहवा जहन्नयं जुत्तासंखिजय रूबूणं उक्कोसयं परित्तासंखिजयं होइ । जहन्नयं जुत्तासंग्विजयं कित्तियं होइ ? जहन्नयपरितासंग्विजयमित्ताणं रासीणं अन्नमन्नन्मासो पडिपुन्नी जहन्नयं जुत्तासंखिजयं होइ. अहवा उक्कोसए परित्तासंखिज्जए स्वं पक्वित्तं जहन्नयं जुनासंखिजय होइ, आवलिया वि तित्तिल्लया चेव । तेण परं अजहन्नमणुकोसयाई टाणाइं जाव उकोसयं जुत्तासंखिजयं न पावइ । उक्कोसयं जुत्तासंखिजयं कित्तिल्लयं होइ ?, जहन्नाणं जुत्तासखि जाणं आवलिया गुणिया अन्नमन्नब्भासो रूवूणो उक्कोसयं जुत्तासंखिजय होइ, अहया जहन्नयं असंखिज्जासंखिजयं रूणं उक्कोमयं जुत्तासंखिज्जयं होइ । जहन्नयं असंस्विजासंग्विजयं कित्तियं होइ ? जहन्नएणं जुत्तासंखिज्जएणं आवलिया गुणिया अन्नमन्नमासो पडिपुन्नो जहन्नयं असंग्विज्जासंग्विजयं होइ. अहवा उक्कोसए जुत्तासंखिज्जए रूवं परिवत्तं जहन्नयं असंखिज्जासंग्विजय होइ । तेण परं अजहन्नमणुक्कोसयाइं ठाणाइं जाव
१ उत्कृष्टके नवयके का प्रक्षिप्त जघन्यः परीतासङ्खयेगक भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्ट परीत्ताम अवयकं न मानोति । उत्कृष्टयः परीत्तासहये दान कियद् भवति? जघन्यकं परीत्तासययक जघन्यपरीत्तासङ्येयकमात्राणां राशीनामन्योन्याभ्यायो रूपोन उत्कृष्टकं परीत्तासचंचयकं भवति, अथवा जथन्यकं युक्तासङ्ख्ययन रूपोनं उत्कृष्टकं परीतासयेयवं भवति। जधन्यकं युक्तासयेयकं कियद् भवति ? जघन्यकपरीत्तासयेयकमात्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णा जघन्य युक्तासयेयकं भवति, अथवोत्कृष्ट के परीतासङ्ख्येयके रूपं प्रक्षिप्त जघन्यकं युक्ताराययकं भवति, आवलिकाऽपि तावत्येव । ततः परमजघन्योस्कृष्टकानि स्थानानि यावदुत्कृष्टकं युक्तासययक न प्राप्नोति । उत्कृष्टकं युक्तासहयेयकं कियद् भवति ? जघन्यकेन युक्तासखयेयकेनावलिका गुणिता अन्योन्याभ्यासो रूपोन उत्कृष्टकं युक्तासययकं भवति, अथवा जघन्यक्रमसहयेयासङ्ख्येयकं रूपोनं उत्कृष्टकं युक्तास येयकं भवति । जघन्यकमसलयेयासयेयकं कियद् भवति ? जघन्यकेन युकासद्धयेयकेनावलिका गुणिता अन्योन्याभ्यासः प्रतिपूर्णो जघन्यकमसख्ययास येयकं भवति, अथवोत्कृष्टके युक्कासध्ययके रूपं प्रक्षिप्तं जघन्यकमसलयेयासयेयकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टक
क. २७

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289