Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 284
________________ ॥ अर्हम् ॥ श्रीआत्मानन्दजैन ग्रन्थरत्नमालायामयावधिमुद्रितानां ग्रन्थानां सूची । × १ समवसरणस्तवः -- तपा आचार्य श्रीधर्मघोषसूरिप्रणीतः सावचूरिकः - x २ क्षुल्लकभवावलिप्रकरणम् — श्रीधर्मशेखरगणिगुम्फितं सावचूरिकम् x ३ लोकनालिद्वात्रिंशिकाप्रकरणम् - तपाआचार्यश्रीधर्मघोषसूरि सूत्रितं सावचूरिकम् x ४ योनिस्तवः -- तपाश्रीधर्मघोषसूरिविरचितः सावचूरिक: X ५ कालसप्ततिकाप्रकरणम् — तपाश्रीमद्धर्मघोषाचार्यनिर्मितं सटीकम् x ६ देहस्थितिस्तवः - तपाश्रीधर्मघोषसूरिविहितं सावचूरिकम् लघ्वल्पबहुत्वप्रकरणम् - सटीकं च X ७ सिद्धदण्डिकाप्रकरणम् -- तपाआचार्य श्रीमद्देवेन्द्रसूरि संदृब्धं सावचूरिकम् X ८ कायस्थितिस्तोत्रम् — तपाश्री कुलमण्डनसूरि संसूत्रितं सावचूरिकम् X ९ भावप्रकरणम् - श्रीमद्विजयविमलगणिविनिर्मितं खोपज्ञावचूर्ण्या समलङ्कृतम् ×१० नवतत्त्वप्रकरणम् — उपकेश गच्छीया चार्य श्री देवगुप्तसूरिविहितं नवाङ्गीवृत्तिकार श्रीमदभयदेवाचार्यप्रणीतेन भाष्येण श्रीमद्यशोदेवोपाध्यायसूत्रितेन विवरणेन च विभूषितम् नवतत्त्वप्रकरणम् मूलमात्रं च ×११ विचारपश्चाशिकाप्रकरणम् - श्रीमद्विजयविमलगणिगुम्फितं खोपज्ञावचूर्या समेतम् ×१२ परमाणुखण्डपत्रिंशिका पुलपत्रिंशिका निगोदषट्त्रिंशिका चश्रीरत्नसिंह सूरिविहितयाऽवचूर्या सहिताः x१३ बन्धषट्त्रिंशिका - श्रीविजयविमला परनाम्ना वानरर्षिगणिना प्रणीतयाऽवचूर्या समेता ×१४ श्रावकत्रतभङ्गप्रकरणम् - सावचूरिकम् X१५ देववन्दन - गुरुवन्दन - प्रत्याख्यानभाष्यम् -- तपाश्रीमद्देवेन्द्रसूरिविहितं तपाश्रीसोमसुन्दरसूरिविनिर्मितयाऽवचूर्योपेतम् x१६ सिद्धपञ्चाशिकाप्रकरणम् — तपाआचार्य श्रीमद्देवेन्द्रसूरिसूत्रितं सावचूरिकम् ×१७ अन्नायउच्छकुलकम् — श्री आनन्द विजयगणिकृतयाऽवचूर्या सहितम् x१८ विचारसप्ततिकाप्रकरणम् -- श्रीमन्महेन्द्रसूरि सङ्कलितं श्रीविनयकुशलप्रणीतया वृत्त्या समेतम् ×१९ अल्पबहुत्वविचारगर्भो महावीरस्तवः - श्री समय सुन्दरगणिगुम्फितया स्वोपज्ञवृत्त्योपेतः महादण्डकस्तोत्रं च - सावचूरिकम् X२० पञ्चसूत्रम् -- याकिनीमह्त्तरासृनु - आचार्यश्रीहरिभद्रविनिर्मितया टीकया समेतम् x२१ जम्बूस्वामिचरितम् — अञ्चलगच्छीय श्रीजयशेखरसूरिप्रणीतं संस्कृतपद्यबन्धनम् x२२ रत्नपालनृपकथानकम् - वाचनाचार्य सोममण्डनविनिर्मितं संस्कृतपद्यबन्धनम् २३ सूक्तरत्नावली - बृहत्तपागच्छीय श्रीमद्विजय सेनसूरिप्रणीता २४ मेघदूतसमस्यालेख :- श्रीमन्मेघविजयोपाध्याय विनिर्मितः मेघवृत महाकाव्य चतुर्थषरणसमस्यापूर्तिरूपः

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289