Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
८३-८६] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२१३ सर्व एव 'सिद्धाः' निष्ठितनिःशेषकर्माणः १ 'निगोदजीवाः' समस्ता अपि सूक्ष्मबादरभेदभिन्ना अनन्तकायिकसत्त्वाः २ विनम्पतयः प्रत्येकानन्ताः सर्वेऽपि वनम्पतिजीवाः ३ 'कालः' इति सर्वोऽप्यतीतानागतवर्तमानकालयमयगशिः ४ पुद्गलाः' समस्तपुद्गलगशेः परमाणवः ५ 'सर्व' समस्तम् 'अलोकनभः' अलोकाकाशमिति उपलक्षणत्वात् सर्वोऽपि लोकालोकप्रदेशराशिः ६ इत्येतद्राशिपटकप्रक्षेपानन्तरं यस्मिन् कृते यद् भवति तदाह-'पुनः' पुनरपि 'त्रिवर्गयित्वा' त्रीन् वारांस्तावतैव राशिना गुणयित्वा 'केवलद्विके' केवलज्ञानकेवलदर्शनयुगले क्षिप्ते सति ॥ ८५ ।। किम् ? इत्याह
ग्वित्ते णंनाणं, हवेइ जिटुं तु ववहरइ मज्झं । __ इय सुहमन्यवियारो, लिहिओ देविंदसूरीहिं ।। ८६ ।। क्षिप्त' न्यन्ने सत्यनन्तानन्तकं भवति' जायने 'ज्येष्ठम्' उत्कृष्टम् 'तुः' पुनरर्थे व्यवहितसम्बन्धश्च । 'व्यवहाति' व्यवसारे मस्यं तु' मध्यमं पुनः । इयमत्र भावना---इह केवलज्ञानकेवलदर्शनादन तत्पबागा उच्यन्ते. ततः केवलज्ञानकेवलदर्शनयोः पर्यायेप्वनन्तेषु क्षिप्तेषु सल्विति द्रष्टव्यम् , नवरं ज्ञेयपर्यायाणामानन्त्याद ज्ञानपयायाणामप्यानन्त्यं वेदितव्यम् , एवमनन्तानन्तं ज्येष्ठं भवति, भवन्यय यन्तुजातम्यात्र संगृहीतत्वात् , अतः परं वस्तुसत्त्वस्यैव सम्झ्याविषयस्याभावादित्यभिप्रायः । मूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अनन्तकम्याष्टविधम्यैव तत्र प्रतिपादितलात । तथा चोक्तमनुयोगद्वारेषु
...। एवमुक्कोमयं जगतागतयं नथि » । तदत्र तत्त्वं केलिनो विदन्ति । सूत्रे तु यत्र कचिदनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टशब्दवाच्यमनन्तानन्तकं द्रष्टव्यम् । तदेवं व्याख्यातं सप्रपञ्चं सङ्ख्यातकासङ्ख्यातकानन्तकादिस्वरूपम् , तन्निरूपणे च व्याख्याता नमिय जिणं जियमग्गण': ( गा० १ ) इत्यादि मौलद्वारगाथा । सम्प्रति पडशीतिमयगाथाप्रमाणत्वेन यथार्थं पडशीतिकशास्त्रं समर्थयन्नाह-~~ "इय सुहुमत्थवियारो" इत्यादि । इति' पूर्वोक्तप्रकारेण सूक्ष्मः-मन्दमत्यगम्यो योऽर्थःशब्दाभिधेयं तम्य विचार: विचारणं लिग्वितः' अक्षरविन्यासीकृतः पञ्चसङ्ग्रहादिशास्त्रेभ्य इति शेषः । कैः ? इत्याह. ---- 'देवेन्द्र रिभिः' करालकलिकालपातालतलावमजद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमागचन्द्रमरिक्रमकमलचञ्चरीकरिति ।। ८६ ॥
॥ इति श्रीदेवेन्द्रमृरिविरचिता स्वोपज्ञषडशीतिकटीका समाप्ता ॥
१ एवमुत्कृष्टमनन्तानन्तकं नास्ति ।
एतचिहान्तर्गतपाठो
दे
पलब्धः
॥

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289