Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 230
________________ १०-५२] षडशीतिनामा चतुर्थः कर्मग्रन्यः । १८५ अपूर्वकरणानिवृत्तिवावरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु शुक्ललेश्या भवति न शेषाः पञ्च । 'अयोगिनः' अयोगिकेवलिनः 'अलेश्याः' अपगतलेश्याः। इह लेश्यानां प्रत्येकमसोयानि लोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि, ततो मन्दाध्यवसायखानापेक्षया शुक्ललेश्यादीनामपि मिथ्याहमादौ, कृष्णलेश्यादीनामपि प्रमतगुणस्थानकेऽपि सम्मबो न विरुध्यत इति ॥ तदेवमुक्ता गुणस्थानकेषु लेश्याः । सम्प्रति बन्धहेतवो वक्तुमवसरप्राप्ताः, ते च मूलमेदतश्चस्वार उत्तरमेदतश्च सप्तपञ्चाशत् , तानुभयथाऽपि प्रचिकटयिषुराह-"बंधस्स मिच्छ” इत्यादि, 'बन्धस्य ज्ञानावरणादिकर्मबन्धस्य मूलहेतवश्चत्वारः 'इति' अमुना प्रकारेण भवन्ति । केन प्रकारेण ? इत्याह-'मिथ्यात्वाविरतिकषाययोगाः' तत्र मिथ्यात्वं-विपरीतावबोधखभावम् , अविरतिः-सावद्ययोगेभ्यो निवृत्त्यभावः, कषाययोगाः-आमिरूपितशब्दार्थाः । नन्वन्यत्र प्रमादोऽपि बन्धहेतुरभिधीयते, यदवादि मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः । (तत्त्वा० अ० ८ सू०१) इति स कथमिह नोक्तः ? उच्यते-मद्यविषयरूपस्य तस्याविरतावेवान्तर्भावो विवक्षितः । कषायाश्च पृथगेवोक्ताः, वैक्रियारम्भादिसम्भवी तु योगग्रहणेनैव गृहीत इत्यदोष इति ॥५०॥ उक्ताश्चत्वारो मूलहेतवः । इदानीमुत्तरमेदान् प्रचिकटयिषुः प्रथमं मिथ्यात्वस्याविरतेश्चोतरभेदानाह-~ अभिगहियमणभिगहियाऽभिनिवेसिय संसइयमणाभोगं । पण मिच्छ बार अविरइ, मणकरणानियम छजियवहो ॥५१॥ अभिप्रहेण-इदमेव दर्शनं शोभनं नान्यद् इत्येवंरूपेण कुदर्शनविषयेण निवृत्तमाभिग्रहिकम् , यद्वशाद् बोटिकादिकुदर्शनानामन्यतमं गृह्णाति । तद्विपरीतमनाभिग्रहिकम् , यदशात् सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुपजायते । 'आभिनिवेशिकं' यद् अभिनिवेशेन निवृत्तम् , यथा गोष्ठमाहिलादीनाम् । 'सांशयिक' यत् संशयेन नितम् , यद्वशाद् भगवदर्हदुपदिष्टेष्वपि जीवाजीचादितत्त्वेषु संशय उपजायते, यथा-न जाने किमिदं भगवदुक्तं धर्मास्तिकायादि सत्यम् । उतान्यथा? इति । 'अनाभोग' यद अनाभोगेन निवृत्तम्, तचैकेन्द्रियादीनामिति । "पण मिच्छ” ति पश्चप्रकारं मिथ्यात्वं भवतीति । द्वादशमकाराऽविरतिः, कथम् ? इल्याह-मनःसान्तं, करणानि इन्द्रियाणि पञ्च तेषां खखविषये प्रवर्तमानानामनियमः-अनियत्रणम् , तथा पण्णा-पृषिव्यतेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः-हिंसेति ॥५१॥ . अमिहिता मिथ्यावाविरत्युत्तरबन्धहेतवः। सम्प्रति कमाययोगोतरबन्धहेतूनाह भव सोल कसाया पनर जोग इय उत्तरा उ सगवना । इगचउपणतिषणेसुं, चउतिदुइगपचओ पंधो ॥ ५ ॥ .. सीवेदपुरुषवेदनपुंसकोदहास्यरत्यरतिशोकमयजुगुप्साल्पा नव नोकषायाः, ते च कषायसहचरितत्वाद् उपचारेणेह कषाया इत्युक्ताः । षोडश कमायाः अनन्तानुबन्धिक्रोधादयः । नोकवाअकालरूपं व सविस्तर खोपकर्मविपाकटीका निलमितमिति नत एवावधारणीयम् ।

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289