Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 245
________________ १९८ देवेबादिविरविलोपावडीकरिता [ गाथा शमिकभावमेहः प्राध्यते, औपशमिकचारित्रमणस्त्वनिवृतेरारभ्योपशान्तं यावत् पाप्यते । क्षाविकभावमेदश्च क्षायिकासम्यक्त्वरूपोऽविरतादारभ्योपशान्तं यावत् प्राप्यते, क्षीणमोहे च क्षायिकं सम्यक्त्वं चारित्रं च प्राप्यते, सयोगिकेवल्ययोगिकेवलिनोस्तु नवापि क्षायिकभावाः प्राप्यन्ते। पारिणामिकभावभेदा मिथ्यादृष्टौ त्रयोऽपि, साखादनादारभ्य च क्षीणमोहं यावदभव्यत्वव/ द्वौ भवतः, सयोगिकेवल्ययोगिकेवलिनोस्तु जीवत्वमेवेति, भव्यत्वस्य च प्रत्यासमसिद्धावस्थायामभावादधुनाऽपि तदपगतप्रायल्वादिना केनचित् कारणेन शास्त्रान्तरेषु नोक्तमिति नामाभिरप्यत्रोच्यते। यस्य भावस्य भेदा यस्मिन् गुणस्थानके यावन्त उक्तास्तेषां सम्भविभावभेदानामेकत्र मीलने सति ताक्नेदनिष्पनः षष्ठः सान्निपातिकमावभेदस्तस्मिन् गुणस्थानके भवति । यथा-मिथ्यादृष्टावौदायिकभावभेदा एकविंशतिः, क्षायोपशमिकभावमेदा दश, पारिणामिकमावभेदास्त्रयः, सर्वे भेदाश्चतुस्त्रिंशत् । एवं सास्वादनादिप्यपि सम्भविभावभेदमीलने तावद्भेदनिष्पन्नः षष्ठः सानिपातिकमावभेदो वाच्यः । एतदर्थसङ्घाहिण्यश्चैता गाथा यथा--- "पण अंतराय अन्माण तिन्नि अञ्चक्खुचक्खु दस एए । मिच्छे साणे य हवंति मीसए अंतराय पण ॥ नाणतिग दसणतिगं, मीसगसम्मं च बारस हवंति । एवं च अविरयम्मि वि, नवरि तहिं दंसणं सुद्धं ।। देसे य देसविरई, तेरसमा तह पमतअपमचे । मणपज्जवपक्खेवा, चउदस अप्पुषकरणे उ ॥ धेयगसम्मेण विणा, तेरस जा सुहमसंपराउ ति। ते चिय उबसमखीणे, चरितविरहेण बारस उ!! खाओवसमिगभावाण कित्तणा गुणपए पड्डुच्च कया । उदइयभावे इण्हि, ते चेव पडव दंसेमि ॥ चउगहयाई इगधीस मिच्छि साणे व हुंति बीसं च । मिच्छेण विणा मीसे, इगुणीसममाणविरहेण || एमेव अविरयम्मी, सुरनारयगइपिओगयो देसे। सत्तरस हुंति ते चिय, तिरिगइअस्संजमाभावा ॥ पञ्चान्तरायाः अज्ञागानि त्रीणि अवक्षुबक्षुः दश एते । मिध्याले सासाधने व भवन्ति मिष मन्तरायाः पमहानत्रिकं दर्शनत्रिक मिश्रसम्यक्त्वं च द्वादश भवन्ति । एवं चाविरतेऽपि वर तत्र दर्शन शुद्धम् ॥ देशे च देशविरतिस्त्रयोदशी तथा प्रमत्ताप्रमत्तयोः । मनःपर्यवप्रक्षेपात् बतुर्दश अपूर्वकरने तु वेदकसम्यक्जेन विना त्रयोदश यावत् सूक्ष्मसम्पराय इति। त एव उपशान्तक्षीणयोः चारित्रविरहेण द्वादश तु॥ क्षायोपश मिकभावानां कीर्तना गुणपदानि प्रतीत्य कृता । औदायिकभावे इदानी तान्येव प्रतीत्य दर्शयामि ॥ चतुर्गत्यादिका एकविंशतिमिध्याले सासादने च भवन्ति विशतिष । मिथ्याखेन विना मिश्रे एकोनविंशतिरक्षा नविरहेण एवमेवाघिरते पुरनारकपतिवियोगतो देशे। सप्तदश भवन्ति त एव निर्वग्णस्यसबमामावान॥ - -

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289