Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
७२-७३ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
पेरिही तिलक्ख सोलस, सहस्स दो य सय सत्तावीसहिया । कोसतिय अट्टवीसं, धणुसय तेरंगुलद्धहियं ॥ ( बृह० क्षे० गा० ६ )
२०१
इतिगाथाभिहितप्रमाणोपेताः । उक्तं च श्रीमदनुयोगद्वारसूत्रे
जहन्नयं संखिज्जयं कित्तिलिय होइ ? दो रुवाई | तेण परं अजहन्नमणुकोसयाइं ठाणाई जाव उक्कोसयसंखिज्जयं न पावइ । उक्कोसयं संखिज्जयं कित्तियं होइ ? उक्कोसयस्स संखिज्जयस्स परूवणं करिम्सामि – से जहानामए पल्ले सिया एगं जोयणसयसहम्सं आयामविक्खंभेणं तिन्नि जोयस सहम्साई सोलस सहम्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं चणुस तेरस अंगुलाई अर्द्धगुलं च किंचि विसेसाहियं परिक्खेवेणं || ( पत्र २३५ - १ ) ततो जम्बूद्वीपप्रमाणचतुः पल्यप्ररूपणयेदमुत्कृष्टं सङ्ख्यातकं प्ररूपयिप्यत इति भावः ॥ ७२ ॥ अथैते चत्वारोऽपि पल्याः किंनामान: : इत्येतदाह-
पल्लाsणवट्टियसलागपडिसलागमहासलागक्खा ।
जोयणसह सोगाढा, सवेइयंता ससिह भरिया ॥ ७३ ॥
धान्यपल्य इव पल्याः कल्प्यन्ते, ते च जम्बूद्वीपप्रमाणाः । किंनामान: : इत्याह-- " अणवद्विय" इत्यादि । यथोत्तरं वर्धमानस्वभावतयाऽवस्थितरूपाभावाद् अनवस्थित एवोच्यते । तथेह शलाका:- एकैकसर्पपप्रक्षेपलक्षणास्ताभिः शलाकाभिर्भियमाणत्वात् पल्योऽपि शलाका । तथा प्रतिशलाकाभिर्निष्पन्नत्वात् प्रतिशलाका । महाशलाकाभिर्निवृत्तत्वात् महाशलाका । तत एषां द्वन्द्वेऽनवस्थितशलाकाप्रतिशलाकामहाशलाकास्ता इत्थम्भूता आख्या :- संज्ञा येषां तेऽनवस्थितशलाका प्रतिशलाकामहाशलाकाख्याः । त एव विशिष्यन्ते - योजनसहस्रं तु अवगाढा: । इदमुक्तं भवति - रत्नप्रभायाः पृथिव्याः प्रथमं योजनसहस्रप्रमाणं रत्नकाण्डं भित्त्वा द्वितीये वज्रकाण्डे प्रतिष्ठिता इति । पुनस्त एव विशिष्यन्ते - "सवेइयंत" त्ति वज्रमय्या अष्टयोजनोचच्छ्रायायाश्चत्वार्यष्टौ द्वादश योजनान्युपरिमध्याधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुः शतविस्तृतेन नानारलमयेन जालकटकेन परिक्षिप्ता या उपरि वेदिकेति पद्मवrवेदिकेत्यर्थः, द्विगव्यूतोच्छ्रिता पञ्चधनुः शतविस्तीर्णा गवाक्ष हेमकिङ्किणीजालघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवती तस्या अन्तः- प :- पर्यवसानमप्रभाग इति यावद् वेदिकान्तः, ततश्च सह वेदिकान्तेन वर्तन्त इति सवेदिकान्ताः । ते च कथं सर्पपैर्भृताः : इत्याह-- "ससिहभरिय" ति सह शिखया - उच्छ्रयलक्षणया वर्तन्त इति सशिखाः, ततः सशिखं यथा भवति तथा सर्षपैर्भृताः - पूरिताः सशिखभृताः कर्तव्या इति शेषः । अयमत्रा
1
१ परिधित्रयो लक्षाः षोडश सहस्राणि द्वे च शते सप्तविंशत्यधिके । क्रोशत्रिकं अष्टाविंशं धनुः शतं त्रयोदशाङ्गुलान्यर्द्धाधिकानि ॥ २ जघन्यं सङ्ख्यातकं कियद् भवति ? द्वे रूपे । ततः परमजघन्योत्कृष्टानि स्थानानि यावद् उत्कृष्टसङ्ख्यातकं न प्राप्नोति । उत्कृष्टं सख्यातकं कियद् भवति ? उत्कृष्टस्य सङ्ख्यातकस्य प्ररूपणां करिष्ये - असौ यथानामकः पल्यः स्यात् एकं योजनशतसहस्रम् आयामविष्कम्भाभ्याम्, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे च सप्तविंशे योजनशते त्रयश्च क्रोशा अष्टाविंशं च धनुःशतं त्रयोदशाङ्गुलानि अर्धाङ्गुलं च किञ्चिद् विशेषाधिकं परिक्षेपेण ॥ ३-४ केवइयं अनुयोगद्वारसूत्रे ॥
क० २६

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289