Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 286
________________ x५२ चत्वारः प्राचीनाः कर्मग्रन्थाः१ कर्मविपाक:-गर्षिमहर्षिप्रणीतः पूर्वाचार्यप्रणीतया व्याख्यया श्रीपरमानन्दसूरि सूत्रितया टीकया चोपेतः २ कर्मस्तवः-श्रीगोविन्दाचार्यविरचितया टीकयोपेतः ३ बन्धस्वामित्वम्-बृहद्गच्छीयाचार्यहरिभद्रकृतया टीकया समेतम् ४ आगमिकवस्तुविचारसारप्रकरणम्-पडशीतिरित्यपरं नाम श्रीमज्जिनवल्लभगणिप्रणीतम् आचार्यश्रीप्रमलगिरिपाद विहितया वृहद्गच्छीयाचार्यहरिभद्रकृतया च टीकया सहितम् चत्वारः कर्मग्रन्था मूलमात्राः कर्मस्तवभाष्यद्वयं षडशीतिभाष्यं च ४५३ सम्बोधसप्ततिका-नागपुरीयतपागच्छीयश्रीरत्रशेखरसूरिसङ्कलिता श्रीगुणविनयवा चकप्रणीतया व्याख्यया समलता x५४ कुवलयमालाकथा-श्रीरत्नप्रभसूरिप्रणीता आचार्यदाक्षिण्याङ्कसूत्रितप्राकृतकथानुसा रिणी संस्कृतभाषात्मका गद्यपद्यमयी ४५५ सामाचारीप्रकरणम् आराधकविराधकचतुर्भङ्गीप्रकरणं च-एतहयमपि न्याय विशारदन्यायाचार्यमहोपाध्यायश्रीमद्यशोविजयोपाध्यायविनिर्मितं खोपज्ञटीकोपेतम् ४५६ करुणावज्रायुधं नाटकम्-- श्रीबालचन्द्रसूरिप्रणीतम् ४५७ कुमारपालचरित्रमहाकाव्यम्-श्रीमच्चारित्रसुन्दरगणिप्रणीतं संस्कृतपद्यमयम् ४५८ महावीरचरियं-श्रीनेमिचन्द्रमरिविनिर्मित प्राकृतं पद्यबन्धं च । ४५९ कौमुदीमित्राणन्दरूपकम् --प्रबन्धशतकर्तृश्रीरामचन्द्रसूरिप्रणीतम् ४६० प्रबुद्धरोहिणेयं नाटकम्-श्रीरामभद्रसूरिमृत्रितं प्रकरणम् ४६१ धमाभ्युदयं छायानाटकं मूक्तावली च---एतद्वितयमपि श्रीमन्मेघप्रभाचार्यविनिर्मितम् ४६२ पञ्चनिग्रन्थीप्रकरणं प्रज्ञापनोपाङ्गतृतीयपदसङ्ग्रहणी च-एतद्वितयमपि नवाङ्गी. वृत्तिकारश्रीमदभयदेवाचार्यसंसूत्रितं सावचूरिकम् ४६३ रयणसेहरीकहा-श्रीजिनहर्पगणिग्रणीता प्राकृतभाषामयी गद्यपद्यात्मका ६४ सिद्धप्राभृतम्-पूर्वाचार्यप्रणीतटीकया समलङ्कृतम् x६५ दानप्रदीपः-महोपाध्यायश्रीचारित्ररत्नगणिगुम्फितः संस्कृतपद्यात्मकः ४६६ बन्धहेतूदयत्रिभनयादीनि प्रकरणानि सटीकानि १ बन्धहेतूदयत्रिभङ्गीप्रकरणम् -- श्रीहर्पकुलगणिप्रणीतं श्रीविजयविमलगणिविर चितविवरणोपेतम् २ जघन्योत्कृष्टपदे एककाले गुणस्थानकेषु बन्धहेतुप्रकरणं सटीकम् ३ चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे युगपगन्धहेतुकारणं सटीकम् ४ बन्धोदयसत्ताप्रकरणम्---श्रीमद्विजयविमलगणिविहितं सावचूरिकम् ६७ धर्मपरीक्षा---श्रीजिनमण्डनगणिप्रणीता ४६८ सप्ततिशतस्थानकप्रकरणम् -बृहत्तपागच्छीयश्रीसोमतिलकसूरिनिर्मितं राजसूरिगच्छी यश्रीदेवविजयविरचितया वृत्त्या समेतम्

Loading...

Page Navigation
1 ... 284 285 286 287 288 289