Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२७-६९]
षडशीतिनामा चतुर्थः कर्ममन्थः ।
१९३
यमुना पूर्वदर्शितप्रकारेण गत्यादिषु संयोगबटुक चिन्तनलक्षणेन परस्परविरोधाभावेन सम्मविनः पञ्चदश सान्निपातिकमेदाः षष्ठभावविकल्पाः प्ररूपिता इति शेषः । "वीस असंगविणो" ति विंशतिसमाः संयोगा असम्भविनः, प्ररूपणामात्रभावित्वेन न जीवेषु तेषां सम्भवोऽस्तीति ।
ननु षडिशतिमेदाः प्राक् प्रदर्शिताः, इह तु पञ्चदशानां विंशतेश्व मीलने पञ्चत्रिंशत्या मेदाः प्राप्नुवन्तीति कथं न विरोधः ?, अत्रोच्यते ननु विस्मरणशीलो देवानांप्रियः, यतोऽनन्तरमेवोदितं गत्यादिद्वारेणैव ते चिन्त्यमानाः पञ्चदश भवन्ति, मौला व्यादिसंयोगास्तु षडेव । तथाहि —एको द्विक्संयोगः, द्वौ द्वौ त्रिकचतुष्कसंयोगो, एकः पञ्चकसंयोग इति षण्णां विंशत्या मीलने षड्विंशतिसङ्ख्यैवोपजायत इति नात्र कश्चन विरोध इति ॥ ६८ ॥
अभिहिताः सप्रभेदा जीवानामौपशमिकादयो भावाः । साम्प्रतमेतानेव कर्मविषये चिन्तयन्नाह - मोहेव समो मीसो, वउघाहस अट्ठकम्मसु य सेसा । धम्मा पारिणामियभावे खंधा उदइए वि ॥ ६९ ॥
'मोहे एव' षष्ठीसप्तम्योरर्थं प्रत्यभेदाद्, यथा वृक्षे शाखा वृक्षस्य शाखा, मोहनीयस्यैव कर्मणः 'शमः' उपशमोऽनुदयावस्था भस्मच्छन्नाभेरिव न तु समस्तानां कर्मणाम् । “मीसो चउधाइसु" ति 'मिश्रः क्षयोपशमः, तत्र क्षयः - उदयावस्थस्यात्यन्ताभावस्तेन सहोपशमः - अनुदयावस्था दरविध्यातवह्निवत् क्षयोपशमः, 'चतुर्षु' चतुः समयेषु 'घातिषु' ज्ञानादिगुणघातकेषु कर्मखित्युत्तरोक्तमत्रापि सम्बन्धनीयम्, ततो ज्ञानावरणदर्शनावरणमोहनीयान्तरायलक्षणानां षातिकर्मणामेव क्षयोपशमो भवति न त्वघातिकर्मणामिति । 'अष्टकर्मसु ' ज्ञानावरणाद्यन्तरायावसानेषु 'चः' पुनरर्थे अष्टकर्मसु पुनः 'शेषा:' औदयिकक्षायिकपारिणामिकभावा भवन्ति । तत्रोदयः - विपाकानुभवनम्, क्षय:- अत्यन्ताभावः, परिणामः - तेन तेन रूपेण परिणमनमित्यक्षरार्थः । भावार्थस्त्वयम् मोहनीय कर्मणः पञ्चापि भावाः प्राप्यन्ते । मोहनीयवर्जितज्ञानावरणदर्शनावरणान्तरायलक्षणानां त्रयाणांघातिकर्मणामुदयक्षयक्षयोपशमपरिणामस्वभावाश्चत्वार एव भावा भवन्ति न पुनरुपशमः । शेषाणां वेदनीयायुर्नामगोत्रस्वरूपाणां चतुर्णामप्यघातिकर्मणामुदयक्षयपरिणामलक्षणास्त्रय एव भावा भवन्ति, न तु क्षयोपशमोपशमाविति ।
प्रतिपादिता जीवेषु तदाश्रितकर्मसु च पञ्चापि भावाः । अधुना तान् अजीवेषु बिभणिषुराह – “धम्माइ” इत्यादि । इह पदैकदेशे पदसमुदायोपचाराद् धर्मास्तिकायः १ अधर्मास्तिकायः २ आकाशास्तिकायः ३ पुद्गलास्तिकायः ४ कालद्रव्यं ५ चेति परिग्रहः । तत्र धारयति - गतिपरिणतजीवपुद्गलान् तत्स्वभावतायामवस्थापयतीति धर्मः, अस्तयश्चेह प्रदेशास्तेषां चीयत इति काय:- सङ्घातोऽस्तिकायः, ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । तथा न धारयतिगतिपरिणतानपि जीवपुद्गलान् तत्स्वभावतायां नावस्थापयति स्थित्युपष्टम्भकत्वात् तस्येत्यधर्मः शेषं प्राग्वत् । आ-समन्तात् काशते - अवगाहदानतया प्रतिभासत इत्याकाशः, शेषं प्राग्वत् । पूरणगलनघर्माण: पुद्गलाः, पृषोदरादित्वाद् इष्टरूपसिद्धिः, शेषं पूर्ववत् । तथा "कलण समाने " कलनं कालः, कल्यते वा - परिच्छिद्यते वस्त्वनेनेति काल:, कलानां वा समयादिरूपाणां समूहः कालः । आह सामूहिके प्रत्वये नपुंसकलिङ्गेन भवितव्यम्, यथा कापोतं मायूरं चेति, [तन, ]
क० २५

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289