________________
चंद्रराज
॥१५॥
शा, । जीविताशाऽपि दुर्लभा भवति ॥ २ ॥ प्रियपते ? त्वद्विरहाग्निव्यथिता नेत्रपुटयोरभुधारांवहमानाऽतीव कुच्छ्रेण दि-ॐ चतुर्थोबासे | नान्यत्यवाहयम् । विशेषतोदैवंप्रार्थयामि, भवान्तरेऽपि तादृशी श्वश्रूर्मे मा मिलतु । यस्याःसङ्गवशादहंविपुलांवेदनामन्वभूवम् ।। सप्तमः यांस्मर्तुमपि मे हृदयंन प्रभवति, जगत्प्रभुकृपयैव साम्प्रतंमानवरेखामाश्रिताऽस्मि, स्वामिन्निदंवृत्तान्तभवद्रञ्जनाय मया नाभि
सर्गः॥ हितम् । अथ सस्नेहनृपतिःप्राह--पुरैव ज्ञातमेतद्धि, त्वदुक्तं सकलं मया । त्वामेव जीवनं मन्ये, प्रिये ? सर्वसुखप्रदाम् ॥१॥ त्यक्त्वाऽहं विमलांसद्य-स्ततोपत्र समागतः । मकरध्वजभूपेन, वारितेऽपि वरानने ? ॥२॥ अधुना गृहभारोऽयं, सर्वदा त्वयि तिष्ठति । निश्चिन्तोऽहमिदानीं त्व-त्प्रदत्तं भोक्तुमुत्सुकः ॥ ३॥ आनन्दश्च करिष्यामि, धर्मबुद्धिरहनिशम् । इत्थं पतिवचः श्रुत्वा, मुदिताऽभूद्गुणावली ॥४॥ प्रतिदिनमभिनवगोष्ठीभिस्तयोर्वासराःक्षणप्रायाव्यतीयुः । अन्यदा राजसभामधिष्ठाय चन्द्रराजासकलसामन्तसेवितः पौरान्समाहूय मूलतःस्ववृत्तान्तंज्ञापयामास.
__इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासे षष्ठःसर्गः ॥ ६ ॥ अथविज्ञातनृपवृत्तान्ता विस्मितचेतसःसर्वे तंप्रशंसमाना दिव्यसुखानुभवमेनिरे । प्रत्यहंच नवनवं नैपुण्यं दर्शयन्त्योराज| पल्योगीतप्रहेलिकागाथादोधकच्छन्दःप्रभुखैःकाव्यस्तनरेन्द्रतोषयामासुः । उदितसुकृतश्रेणिचन्द्रराजस्ताभिःसहानेकान्सुखभो
गान्सेवमानोऽखण्डंराज्यपालयामास, शिवकुमारप्रमुखानांनटानामुपकार संस्मरस्तेषामभिनवोपचारैरुचितसत्कारंव्यधात् । सम्प| दलब्ध्वाऽपि सत्पुरुषा उपकृतन विस्मरन्ति, यतः-उपकर्तुं प्रियं वक्तुं, कर्तुं स्नेहमकृत्रिमम् । सजनानां स्वभावोऽयं, केनेन्दुः शिशिरीकृतः ॥ १।। तथाच--उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः सद्भि- ॥१५॥
For
And Persone
ly