SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ बतिः शब्दार्णवचाद्रका । . ५.पा. २ । लिजस्येति किं त्रिमिःशाणैःक्रीतं त्रैशाणारे कुलज- आद्रौणिकः । अर्द्धमौष्टिकं । आईमौष्टिकं । प्रयोजनमस्य कुलिजिको असाविति किम्पंचलो- अनत इति किम् अर्द्धप्राथिकः । आईप्राषिक:। हित्यः परिमाणमस्य पांचलोहितिकम् । प्राद्वाहणस्य रे ॥ ३२ ॥ प्रशब्दात् वाह हसिधुभगे द्वयोः ॥ २३ ॥ एषु परत: णस्य ढत्ये ऐन्भवति भादेस्तु वा प्रवाहणस्याद्वयोः पदयो ऐप स्वात् । मुहृदयस्येदं सौहाई।। पत्यं प्रवाहणेयः । प्रावाहणेयः । परमसिंधुषु भवः पारमसैंधवः। सौभाग्योदौभाग्यं । ढस्य ॥ ३३ ॥ ढत्यांतस्य प्राद्वाहणस्य ऐप अनुशतिकादनि॥२४॥ एषां द्वयो पदयोः भवत्यादेन्तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेविः। आदेरचः ऐप्स्यात् । अनुशात्तिकस्यापत्यं भानु- | पावाहणेयिः ।। शातिकः । भानुहौडिः । इहलोके भवः-ऐह- नमः क्षेत्रकुशलचपलनिपुणेश्वरशचे लौकिकः । पारलौकिकः । ॥३४॥ नत्रः परेषां क्षेत्रज्ञादनिामचामादरचः ऐब ___ + राजपौरुष्य ॥ २५ ॥ राजपुरुषशब्दात् भवत्यादेस्तु वा दृति णिति परतः आक्षैश्याअझैव्यणि द्वयोरैन्निपात्यते । राजपौरुष्यं । व्यणीति | त्रयोअकुशलस्येदं अकौशलं । आकौशलं। आचाकि ? राजपुरुषस्यापत्यं राजपुरुषायणिः। पलं अचापलं । अनैपुणं । आनैपुणं । अनश्वर्य । *देवतानां नि ॥२६॥ देवतार्थानां डान्वि- आनैश्वर्य । अशौच । आशौच । सांतात त्यो षये द्वयोरैप्स्यात् । आमिवारुणः। आग्निसौमः। त्पत्तौ-आयथातथ्यं आयथापुर्य । त्यांताडानीति किम् ? स्कांदाविशाखः।। त्सविधौ-अयाथातथ्यं । अयायापुर्यमित्यपि सिद्धा नेद्रवरुणस्यात् ॥ २७ ॥ अवाणीतादिंद्र- प्रस्तोऽणी ॥ ३५ ॥ तेस्तो भवति वरुणयोरैन्न स्यात् । आग्नेंद्रः । ऐंद्रावरुणः। णनि वर्जिते णिति परतः। घातयति । घातकः। भादिति किम् ? ऐंद्राग्नः । आग्निवारुणः ।। सर्वघाती। घातं घातं घातो वर्तते । अणश्राविति प्राग्नगरे।।२८॥ प्राचां देशे नगरे द्यौ द्वयोः किम् ? जघान । अघानि । पदयोरेन्भवति । विराटनगरे भवः वैराटनागरः। आतो णश औ॥३६॥ आत: परस्य णशः सौमनागरः । पांडुनागरः । प्रागिति किं ! औत्वं स्यात् । पपौ । ययौ । तस्थौ । मालवनगरः। | कृऔ युक् ॥३७॥ आतो पुगागमो भवति जंगलधेनुवलजे ॥ २९ ॥ जंगलादिषु कृति णिति नौ च परे । दायकः।धायकः। अधुषु पूर्वपदस्यैब्भवति । कुरुंजगले भवः कौरु । दायि । भधायि । कृञाविति किं ! ज्ञा देवता जंगलः कौरुजांगलः। वैश्वधेनवः । सौवर्णबलजः। अस्य ज्ञः।। चायोः ॥ ३० ॥ जंगलादे?; ऐन्भवति।। नमोऽकम्बम्यम्रम्नमाम्चमः॥३८॥मांतस्य कौरुजंगलः । कोरुजांगलः । वैश्वधेनवः । कमादिवर्जितस्य कृति णिति औ च ऐन स्यात्वैश्वर्धेनवः । सौवर्णकालजः । सौवर्णवलजः। शमः । शमकः । अशमि । दमः । दमकः। ' परिमाणस्यानतो द्वादेः ॥३१॥ अर्धा- अदमि । तमः । तमकः। अतमि । शमी । बमी।। त्परस्य परिमाणस्यानकारस्पब्भवति आदेः | तमी । अकमादेरिति किं ! कामः । कामकः । पदस्य तुका । अर्बद्रोणं पचति अर्द्धनौणिका बामः । वामकः । मामः। वामकः समः शमकः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy