SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ 502 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) विशिष्टसंज्ञक गच्छकदेशबोधको गणशब्द: गणधरेषु गणशब्दः कुलसमुदायबोधक: पारिभाषिक इति, तत्र तत्र तथा व्यवहृत इति न विरोधः । इदानीं तु कालमहिम्ना पुरुषाणामल्पत्वेनोक्तव्यवहारषटके गच्छ इत्येक एव व्यवहारोऽवशिष्टाद् विच्छेदमापन्नाचांन्ये । तत्रापि तत्तत्पुरुषविशेषोपाधिविशेषेण विरुद्धप्राया नाना संज्ञा । अव्यभूवन् । प्राक्तना अप्य भुवन् । कस्यचित् तपः, कस्यचित् खरतरा, कस्यचिद् विजयः. कल्यचिद् लक्का इत्यादि । अत्राक्षिपति कश्चित् पण्डितम्मन्यः तपा एव गच्छो, नान्ये खरतर-लक्कादयः, किन्त्वेते मतानीति । अत्र निणीयते ___गच्छोहि प्राचार्याधिष्ठितत्व, वृत्तिकारादिभिरुत्तमाचार्याधिष्ठितत्वमाचार्यपरिवारत्वम् । तच्च वृत्तिकाराद्य क्त्येकाचार्यपरिवारत्वं प्रतीयते, तथापि इदानीमेकनाम्नि गच्छेऽनेकाचार्यपरिवारा उपलभ्यन्ते । यथा खरतरनामनि गच्छे द्वादशाचार्यपरिवारास्तेष्वप्याचार्योपाधिविशेषेण विरुदप्रायारिण संज्ञान्तराण्युपलभ्यन्ते, तेष्वपि गच्छत्वव्यवहारो दृश्यत इति । तदपेक्षयैव व्यवहारः प्रवर्तितव्यः, प्राक्कालिक व्यवहारस्येदानीमसत्वात् । किञ्च पूर्व सर्वेषामेकसामाचार्यासीद्, इदानीं तभेदान् साऽपितत्तद् गच्छीयत्वपरिचयाय गच्छत्वे प्रवृत्तिनिमित्तीभवितुमर्हति । समाचारी नाम पूर्वपुरुषक्रमागतश्चैत्यवन्दन-कायोत्सर्गकरणाद्याचारः । नच समाचारीभेदो दोषावह इति वाच्यम् । प्राचरितलक्षणोपेतत्वात् । तदुत्त भगवतीवृत्ती असदेण समाईणं जं कत्थइ केणई असावज्ज । न निवारिय मण्णे हि बहुमणुमयमेयमायरियति ।। तथा च स्यादेकसामाचारीकत्वे सति अनेकाचार्यपरिवारत्वं, स्याभिन्न सामाचारीकत्वे सति अनेकाचार्यपरिवारत्वं, स्या देकसामाचारीकत्वे सति एकाचार्यपरिवारत्वं, स्यात् सामाचारीमनपेक्ष्यकाचार्यपरिवारत्वं. स्यात्तामनपेक्ष्यानेकाचार्यपरिवार त्वमिति । तत्राद्य खरतरगच्छे भट्टारकोययो योरपि एका समाचारी। द्वितीयं तपागच्छे पार्श्वचन्द्रीयाणां विजयादीनां च सामाचारीभेदः । Jain Education International ernational For Private & Personal Use Only www.jainelibr
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy