SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) CLOSING : COLOPHON: Jain Education International ॐ ह्रीं श्रीं समग्रसुत्रोग्रे जलं समर्पयामि । इति जलम् ॥१॥ जिनेन्द्रवक्त्रं प्रतिनिर्गतं वचो यतीन्द्रभूतिप्रं मुखैः गणाधिपैः । श्रुतं धृतं तैश्च पुनः प्रकाशितं इत्यनेन श्रुतपूजा महोपाध्याय सम्पूर्णमगमत् । शरवेदसंख्या (४५) प्रणमाम्यहं श्रुतम् ॥१३॥ श्रीराजसोमगणिविरचितश्रुतस्कन्धे श्रुतपूजा 1875/10275 गच्छाश्रितविचार ॥ श्रीसर्वज्ञाय नमः ॥ यत्सूक्तिपीयूषरसं पिबन्तो, नरोऽमराः सिद्धिपुरीविराजः । भवन्ति तं दुःख निपातहीनाः, श्री वर्धमानं प्रणतोऽस्मि वीरम् |१| 501 अथ तावत्समस्तभुवनभवजीवमस्त कन्यस्त हस्त सम्पुट नमस्यार्हस्यार्हतो जितरागोद्र कस्य जिनेन्द्रस्य भगवतोऽनवरत सद्धर्मोपदेशवशतः शतशो विततिमापनंषु त्यक्तरागेष्वन रागेषु साधुपारम्पर्य परिचयाय निचयमाश्रित्य सूत्रेषु तन्नामविशेषितफुड्डुकगुल्म- गच्छ - कुल-गरण- संघव्यवहारोऽभूत् । अत्र व्याख्यातृणामनेकधा विप्रतिपत्तिर्दृश्यते । तथाहि एकगरगावच्छेदकाधिष्ठितः कतिचित् साधुसमुदायः फुड्डकम् एकोपाध्यायाधिष्ठितः फुड्डकसमुदायो गुल्मम्, एवमेकाचार्याधिष्ठितो गुल्मसमुदायो गच्छः । गच्छाश्चतुरशीतिरिति श्रुतिः । गच्छसमुदायः कुलम्, कुलसमुदायोगरणः, गरणसमुदाय: संघ इत्यौपपातिकबृत्तौ । एकाचार्य सन्ततिः कुलमिति कल्पकिररणावली । गणो गच्छ इतिसमवायाङ्ग वृत्तौ । कल्पसूत्र गच्छाद्गरणो गणात् कुलमिति । अयं व्यवस्था - यद्यपि एतन्निर्णयको व्यवस्थाविशेष: कुत्रचिन्नोपलभ्यते तथापि यथा व्याख्यातृणामेकवाक्यता भवेत् तथा व्यवस्थाप्यते । शास्त्रे शब्दास्त्रिविधा भवन्ति-सामान्या विशेषा पारिभाषिकाश्च । तत्र गच्छ शब्द एकाचार्याधिष्ठिते साधुसमुदाये पारिभाषिकः । कुलशब्दो गच्छ समुदायबोधक: पारिभाषिकः । गरणात् कुलान्यभूवन् इतिकल्पसूत्रस्थ: सामान्यसन्ततिबोधकोऽत एवैकाचार्य सन्ततिः कुलमिति कल्पकिररणावली । एवं गणशब्दो गणो गच्छ इति वृत्तिकारादिव्यवहितः सामान्यः समुदायबोधक: गोदासादि For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy