________________
10
15
महोपाध्यायमेघविजयगणिकृतं
[ दशमः सर्गः आतपः प्रववृते शुभकार्यमात्मनां समुपदेष्टुमिवेष्टम् । सिद्धसाधनधियः पुरलोकास्तव्रताय परमोद्यममीयुः॥ ९८॥ काललब्धिवशतः परमार्थप्राप्तिरित्यलसदेहिमतार्थम् । सजनास्तमवमत्य कृतार्थ खं व्यधुर्जपतपोव्रतयोगैः ॥ ९९ ॥ देहिनां प्रतिहतं भुवि जाज्यं स्वार्थसाधनमहोद्यमयुक्त्या । व्याहृतेन किल बोधिकराणां खाप पापचरितं विनिवृत्तम् ॥ १००॥ सौरगौरमहसि प्रतिपन्ने गौरवं स नगरे प्रचकार । देशरूपमतिदेशसरूपः श्रीगुरोरिति निदेशनरेशः ॥१०१॥ [इति प्रातःकालविधेयधर्माचरणयोद्यर्थतया वर्णनम् ] तत्र सोत्सवतया चतुरोऽयं तान् व्यतीत्य चतुरोऽपि च मासान् । पूर्वदिग्विजयसाध्यनियुक्तस्तत्पुरोऽथ पुरतः प्रचचाल ॥ १०२॥ अध्वनि ध्वनितजैनविधानः कापथप्रमथनप्रणिधानः। भव्यचेतसि महोदयदायि नन्दयन् सुकृतधाम जगाम ॥ १०३ ॥ उग्रसेनपुरमुग्रमहिना तस्य दर्शनसमुत्सुकलोकम् । आगमश्रुतिरसाद् धृतरागमुल्ललास कमलाऽऽकरयुक्त्या ।। १०४॥ अर्गलापुरमनगलतेजोनिस्सपत्नबहरत्नसम्रहै। खगराजनगरस्मयवार्तावर्गलाकरणमेव विभाति ॥ १०५॥ सर्वतो जनपदैनिजसारं प्रेष्यते शकटपूरणयाऽस्मिन् । प्रेष्यकानिव विशिष्य विभुषा काश्चनैश्च बरिभर्ति पुरं तान् ॥ १०६ ॥ मण्डनं सकलदिग्युवतीनां वःपुरस्य दृढसौहृदपात्रम् । संगमस्थलमिदं कमलानां सर्वदेवनगरं प्रतिभाति ॥ १०७॥ राजराजनगरं नगरन्ध्राण्यध्युवास कृतकिन्नरवासम् । शोभया जितमनेन पुरेणाऽष्टापदैः प्रतिपदं निभृतेन ॥ १०८ ॥ या दशास्यनगरस्य पुराणां द्वापरे परिणते सुषमाऽऽसीत् । यादसाऽस्य नगरस्य पुराणामंशुजालजलधेः सदृशी सा ॥ १०९ ॥ यन्महे सकलभादिविशेषः प्रेक्ष्यते स तु न भोगिनगर्याम् । यन्महेशकलभादिविशेषस्तन्निमित्तमधिपः स हि तस्याः॥११०॥ द्रव्यभावघनवासनयाथैः श्रावकैः परिचितं पुरमेतत् । द्रव्यभावघनवासनयाचस्तत्सतो न हृदतो विरमेत ॥ १११ ॥ आस्तिकाः सुकृतिकृत्य विविक्ताः सेविताः स्वसुरताशयभावैः। आस्तिकासुकृतिकृत्यविविक्ता सेविता वसुरताशयभावैः ॥ ११२॥ पूर्ववर्णितपुरं हि यदीया वर्णिकेव हृदि भाति कवीनाम् । तत्पुरस्य नु चिरस्य सदस्यः कः प्रपश्यति न वृत्तविशेषम् ॥ ११३ ।। यत्पुरन्दरपुरं वपुरन्तः पुष्करं करकरम्बितमाधात् । तत्पुरस्त्रपितमेव पुरोऽस्याः सौष्ठवभ्रममिवावितुमेव ॥ ११४ ॥
20
25
30
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org