________________
Shri Mahavir Jain Aradhana Kendra
www.kobalbirth.org
Acharya Shri Kailassagarsur Gyanmandir
जी. वि०
सटीक.
॥२७॥
अथवा योगाः पूर्वोक्ता एवं बलग्रहणेनायुवलं, शेपं तथैव । अथ केषां कति प्राणास्तदाह-एकेन्द्रियेषु पृथिव्यादिषु चत्वारः प्राणाः स्पर्शनेन्द्रियोच्छ्वासायुःकायबलरूपाः । द्वीन्द्रियेषु चत्वारस्त एव वाग्बलरसनेन्द्रिययुताः षट् प्राणा भवन्ति । तथा त्रीन्द्रियेषु पद प्राणास्त एव घ्राणेन्द्रियान्विताः सप्त भवन्ति । तथा चतुरिन्द्रियेषु सप्तैव चक्षुरिन्द्रियसहिता अष्टौ प्राणा भवन्ति । तथाऽसंज्ञिपश्चेन्द्रियेषु अष्टौ त एव श्रोत्रेन्द्रिययुता नव प्राणा भवन्ति । तथा संज्ञिपञ्चेन्द्रियेषु नव त एव मनोयुक्ता दश प्राणा भवन्ति । तैः सह विप्रयोगे जीवानां मरणं भव्यते । इति गाथाक्षरार्थः । तथाऽसंज्ञिसंझिनोविशेषो निर्दिश्यते, तद्यथा-संज्ञाऽस्यास्तीति संजी, न संज्ञी असंज्ञी, तत्रासंज्ञिनः पृथिव्यादयःसंमृच्छिमपञ्चेन्द्रियान्ताः इतरे संज्ञिनः पश्चेन्द्रिया मनःपर्याप्त्या पर्याप्ताः । ननुप्रज्ञापनापामेकेन्द्रियादीनामपि आहार १ भय २ मैथुन ३ परिग्रह ४ क्रोध ५ मान ६ माया ७ लोभ ८ ओघ ९ शोक १० रूपा दश संत्रा उताः ततस्तेऽपि संज्ञिनः ? उच्यते-दशविधाऽपीयमोघसंज्ञारूपत्वात्स्तोका तथा मोहोदयजन्य त्वादशोभनाऽतो नानया संज्ञयाऽधिकारः, किंतु महत्या शोभनया च विशिष्टज्ञानावरणीयकर्मक्षयोपशमजन्यया मनोज्ञानसंज्ञया चेति । तथाऽमुमेवार्थ भगवान् क्षमाश्रमण आह-"जइ 'सन्ना संबंधेण, सनिणो तेण सनिणो सव्वे । एगिदियाइयाण वि, जं सना दसविहा भणिया ॥ १ ॥ थोवा न सोहणाऽविय, जं सना नाहिगार धिप्पइ यति"। अथवा संज्ञा त्रिविधा दीर्घकालिक्युपदेशेन १ हेतुवादोपदेशेन २ दृष्टिवादोपदेशेन ३ च । तत्र यः सुदीर्घकालमतीतमर्थ स्मरति भविष्यच्च वस्तु चिन्तयति कथं नु कर्तव्यमिति त्रिकालविषया संज्ञा यस्य स
१ यदि संज्ञ संबन्धेन संज्ञिनरतेन संज्ञिनः स । एकेन्द्रियादि कानामपि यत्संज्ञा दशविधा भणिता । १॥ स्तोका न शोभनाऽपि च या | संज्ञा ( तया) नाधिकारः गृह्यते च.
CARRA
||२७||
For Private and Personal Use Only