________________
Acharya Sh Kailassagarsun yanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
जी. वि.
सटीक.
॥२९॥
विरासस
व्यांख्या-सिद्धानां नास्ति देहः । यत उक्तं श्रीआचाराने-"सिद्धाणं इंगतीसगुणा पाणता, तंजहा-गोयमा ! से' नदीहे १ न हस्से २ न वड्ढे ३ न तंसे ४ न चउरंसे ५ न परिमंडले ६ न लोहिए ७ न हालिदे ८ न सुकिल्ले ९ किण्हे १० न नीले ११ न दुरभिगंधे १२ न सुरभिगंधे १३ न तित्ते १४ न कड़ए १५ न कसाइले १६ न अंबिले १७ न महुरे १८ न कक्खडे १० न मउर २० न गुरुए २१ न लहुए २२ न सीए २३ न उण्हे २४ न निद्धे २५ न लुक्खे २६ न कायसंगे २७ न रुहे २८ न इत्थी २९ न पुरिसे ३० न नपुंसए ३१ इत्येकत्रिशसिद्धगुणाः। अथ सूत्रव्याख्या-आश्रयाश्रयिणोरभेदाधस्मादेहो न, अत एवायुरपि न, यस्मादायुने अत एव मरणमपि न । ततो निमित्त निमित्तवतोरभेदात्सप्तापि कर्माणि न, बन्धोदयोदीरणासत्तानामभावात् । यतः कर्माणि न अत एव प्रागा योनयोऽपि न, पुनः संसारेऽनुत्पादात् । अथ तेषां स्थिति व्याचष्टे । ततस्तेषां सिद्धानां स्थितिः कीदृशी? सादिरनन्ता, यतस्तत्रोत्पत्तिकालात्सादिस्ततश्चयवनाभाशदनन्तैव । यदुक्तं शक्रस्तवे-""सिवमयलमरुअमणंतमक्खयमव्याबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं" इति वचनात् जिनेन्द्रागमे स्थितिमणिता-प्रोक्ता । यथा संसारिणां जीवानां प्राणयोन्यायुःकर्म स्थित्यादयस्तथा सिद्धानां न भवन्तीति गाथार्थः ॥ ४८ ॥
इत्पेतावता सिद्धानां स्वरूपमभिधाय पुनः संसारिणां जीवानां स्वभावं व्याकुर्वन्नाह
* सिद्धानामेकत्रिंशद्गुणाः प्रज्ञप्तः: तद्यथा-गौतम ! सन दीर्घः न हवः न वृत्तः न यस्रः न चतुरस्रः न परिमण्डलः न लोहितः न हारिहः न शुक्छः न कृष्णः नमीलः न दुर्गन्धः न सुरभिगन्धः न तिक्तः न कटुकः न कषायः नाम्लः न मधुरः न कर्कशः न मृदुः न गुरुः न लघुः न शीतः नोष्णः न स्निग्धः नःरुक्षः न कायसङ्गः न रोहकः न खी: न पुरुषः ने नपुंसकः
१ शिवमचलमरु जमनन्तमव्याबाधमपुनरावृत्ति सिद्धिगतिनामधेयं स्थानं संप्राप्तेभ्यः
॥२९॥
For Private and Personal Use Only