Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अव०
न. त. ॥४॥
-
MARA
साउच्चगोअ इति, वण्णचउक्त इति पुण्य तत्त्वस्य एते द्विचत्वारिंशभेदा भवंति । यथा-सातं सातावेदनीयं कर्म येन जीवः सौख्यानि लभते ॥१॥ उच्चैर्गोत्रं यस्मिन्नुत्पन्नो जीवः सर्वजन मान्यः स्यात् ।।२।। मनुष्यद्विकं मनुष्यगति-मनुष्यानुपूर्वीरूपम् ॥३-४॥ यया कर्मप्रकृत्या जीवो मनुष्यगतित्वं लभते सा मनुष्यगतिः। यया कर्मप्रकृत्या मनुष्यगतिबद्धायुः जीवोऽन्यत्र गच्छन् मनुष्यगतौ आनीयते सा मनुष्यानुपूर्वी । सुरद्विकं सुरगति-सुरानुपूर्वीरूपं ॥४॥ सा मनुष्यगति-मनुष्यानुपूर्वीवत् ज्ञेया ।। पंचेंद्रियजाति: यया जीवस्य पंचेंद्रियत्वं स्यात् ।।७॥ पंच देहाः शरीराणि । औदारिकं वैक्रिय आहारकं तैजसं कार्मणं च ।
औदारिकं उदारैः स्फारैः पुद्गलैः निष्पन्नं तत् औदारिकम् ॥८॥ तिर्यग्मनुष्याणां योग्यं शरीरम् ॥८॥ वैक्रियं विविधक्रियाया निष्पन्नं ॥९॥ देवनारकाणां शरीरं वैक्रियलब्धिकृतं शरीरं ज्ञेयम् । आहारकशरीरं यत्र चतुर्दशपूर्वधरैः संदेहोच्छेदाय | तीर्थकरद्धिदर्शनाय वा महाविदेहगमनाथ एकहस्तप्रमाणात्यंतविशिष्टरूपसंपन्न विधीयते शरीरं तत आहारकशरीरम् ॥१०॥
तैजसशरीरं तत् येन शरीरेण जीवः आहारो गृहीतः खलु रसादिधातुरूपतया परिणति नीयते यद्वशात्तपोलब्ध्या तेजोलेश्या| निगमश्च क्रियते तत्रैजसं ॥११॥ कार्मणशरीरं अष्टविधकर्मविकाररूपं सर्वशरीरकारणभूतं ॥१२॥ तैजसकामपशरीरे संसारिजीवानां अनादिकाल संबद्ध भवतः । मोक्षगमनं विना तयोः कदापि वियोगो न स्यात् । एवं द्वादशपुण्य प्रकृतयोऽभूवन् । आदिशरीरत्रयस्य उपांगानि । औदारिकस्य १३ चैक्रियस्य १४ आहारकस्य १५ तैजसकार्मणयोन भवति । आदिसंहननं वरिषभनाराचसंहननलक्षणं १६ संस्थानं समचतुरस्ररूपं १७ वर्णचतुष्कं वर्ण १८ गंध १९ रस २० स्पर्श २१ रूपम् । अत्र पुण्यप्रकृत्यधिकारे प्रशस्तं ग्राह्यं अप्रशस्तं पुनः पापप्रकृत्यधिकारे कथयिष्यते । अगुरुलघुनामकर्म येन कर्मणा जीवानां शरीरं
ALRAGARAA%
VAN
॥४॥
%
For Private and Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203