Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 201
________________ if in Aranana Rendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज० टीका ॥२०॥ सम्प्रति स्वाभिधानप्रकाशनपुरःसरं सूत्रकारोऽर्थकरणोपसंहारमाहखंडाई गाहाए, दसहिं दारेहिं जंबूदीवस्स । संघयणी सम्मत्ता, रइया हरिभद्दसूरिहिं ॥२९॥ खंडाइत्ति जम्बूद्वीपस्यायद्वीपस्य क्षेत्ररूपस्य सङ्ग्रहणि समाप्ता इष्टार्थकथनेन पूर्णाकरित्याह-दशभिर्दशसङ्घयावच्छिन्नैः द्वारैरुक्त स्वरूपैः किं विशिष्टः खण्डाइत्ति खण्डादीनामुद्देशका गाथा खंडादि गाथा, तया तथोक्तया, दीर्घ ह्रस्वौ मिथो वृत्ताविति दीर्घत्वं ई। खंडाजोयणवासा इत्यनया सूत्रादिकथितया गाथयोपलक्षितरिति । कैः कृते यमित्याह-श्रीहरिभद्रसूरिभी रचिता सूत्रतया निबद्धेति भद्रम् ॥ अथ वृत्तिकारस्य प्रशस्तिः ।। नित्यं श्रीहरिभद्रसरिगुरखो जीयासुरत्यद्भुत-ज्ञान श्री समलकृताः सुविशदाचारप्रभा भासुराः । येषां वाक्प्रपया प्रसन्नतरया शाखाम्बुसम्पूर्णया, भव्यस्येह न कस्य कस्य विदधे सन्तापलोपोऽवनौ ॥११॥ चित्ते श्रीकृष्णगच्छे श्रवणपरिबृढश्रीप्रभानन्दसूरि,-क्षेत्रादेः सङ्ग्रहिण्या 'अकृत' समय गौसंवदन्ती सदर्यैः । एतां वृत्ति खनन्द ज्वलनशशिमिते १३९० विक्रमाब्दे चतुर्थी, भाद्रस्य श्यामलायामिह यदनुचितं तद् बुधाः शोधयन्तु ॥२॥ REFRESISTRARETARRARHATSAR है इति क्षेत्रसङ्ग्रहणिवृत्तिः समाप्ता BEACHRICHIGILICHOPRUCHA: SCARICHIATRIALS AAAAAAAAESARS ॥२०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 199 200 201 202 203