Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 200
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पञ्चविंशतिर्जलधिप्रवेशे तु सादेशतद्वयं योजनानि । पुनः शीताशीतोदयोस्तोरणान्निःसारे पञ्चाशत् पर्यन्त पञ्चशतानि योजनानां प्रपञ्च इति गाथार्थः ॥ २६ ॥ इदानीं सूत्रकारः स्वयमेव मुग्धावबोधार्थं वर्षधराणामुच्चत्वं वर्णयन्नाह- जोयण सयमुचिट्ठा कणयमया सिहरि चुल्लहिमवंता । रुप्पि महाहिमवंता, दुसउच्चा रुष्पकणयमया ||२७|| जोय ति । शिखरी पर्यन्तवर्ती वर्गथरः, चुल्ल इति क्षुल्लो महाहैमवतापेक्षया घुर्हिमवान् क्षुल्लहिमवान् एतौ योजनशतमुच्चिद्धावुच्छ्रितौ कीदृशावित्याह--कनकं स्वर्ण तन्मयौ तद्वर्णावित्यर्थः । तथा रुप्पीत्यादि रुक्मिमहाहिमवतौ द्वे शते योजनानामिति गम्यते । उच्चिद्धावुच्छ्रितौ द्विशतोच्चौ तथा रूप्यकनकमयौ क्रमेण । तथाहि - रुक्मी रूप्यमयः, महाहिमवांस्तु हिरण्मय इति । इह यद्यप्यवगाहो नोकः सूत्रकारेण तथाऽप्युच्छ्रयस्य चतुर्थांशमानोऽवगम्यः । उक्तं च सच्चे विपन्यवरा, समयवित्तम्मि मंदरविणा । धरणितले अवगाढा, उस्सेह चउत्थयं भायम्मियं ॥ इति ॥ २८ ॥ Acharya Shri Kailassagarsuri Gyanmandir चत्तारि जोयणसए, उब्विद्धो निसट नीलवंतो य। निसढो तवणिज्जमओ, वेरुलिओ नीलवंत गिरी ॥ २८ ॥ चत्तारिति । निषधत्वारि योजन शतानि उच्चिद्ध उच्चः, न केवलमयं, नीलवांश्च तावदेवोच्चः । चः समुच्चये । तथा निः तपनीयमयो जात्यस्वर्ण निर्माणो रक्तवर्ण इत्यर्थः । माल्य (नील) वान् गिरिस्तु वैर्यमयो नीलवर्णः इति ॥ २८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203