Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 169
________________ Shri Mahavir Jain Aradhana Kendra ज० टीका || 8 || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवति । किं च सर्ववृत्तक्षेत्राणां परिधिर्गणितपदयोरानयनायायमेव करणविधिरिति गाथाक्षरार्थः । भावार्थ-स्त्वयं । यथा-जम्बूद्वीपस्य विष्कम्भो योजनलक्ष्मानस्तत एको न्यस्यते तदग्रे पञ्च शून्यानि १००००० तस्य वर्गों विधीयते एककस्याग्रे दशशून्यानि १०००००००००० पुनर्दशगुणने एकशून्यवृद्धिः १००००००००००० एतस्य राशेर्मूलमेतदार्याद्वयानुसारेणाऽऽनेतव्यं । यथाविषमात् पदतस्त्यक्त्वा, वर्गस्थानच्युतेन मूलेन । द्विगुणेन भजेच्छेषं, लब्धं विनिवेशयेत् पङ्क्तयाम् ||१|| तदर्द्ध संशोध्य द्विगुणीकुर्वीत पूर्ववल्लब्धं, उत्सार्य ततो विभजेच्च शेषं द्विगुणीकृतं दलयेत् ||२|| इति ततो लब्धाङ्कस्य छेदराशि: पद लक्षाणि द्वात्रिंशत् सहस्राणि चत्वारि शतानि सप्तचत्वारिंशदधिकानि ६३२४४७ एतानि च प्रान्तवर्ति सप्तकं मुत्वा सर्वाण्यद्ध क्रियन्ते ततो जातानि त्रीणि लक्षाणि पोडशसहस्राणि द्वे शते सप्तविंशत्यधिके ३१६२२७ शेषमुपरीदमुद्धरति चत्वारि लक्षाणि चतुरशीति चत्वारि शतान्येकसप्तर्गलानि ४८४४७१ अमूनि च योजनानि गव्यूतं चतुर्थां शस्तत चतुर्भिर्गुणितानि जाता एकोनविंशति लक्षाः सप्तत्रिंशत् सहस्रा अष्टौ शतानि चतुरशीतियुतानां गव्यूतानां १९३७८८४ ततः छेदराशिना पद् लक्षादिना नवमन्त्यसप्तकमपि द्विगुणं कृला भागे हृते लब्धं गव्यूतत्रितयं शेषमिदमुपरिष्टात् तिष्ठति । चत्वारिंशति सहस्राणि पञ्चशतानि द्वाविंशत्यधिकानि ४०५२२ एकेन गव्यूतेन धनुसहस्रद्वयं भवति तावता च गव्यूतरूपं उद्धरितरा शिर्गुण्यते । तद्यथाअग्रे शुन्यत्रयं दत्वा मूलराशिद्विगुणो विधीयते जाता अष्टौ कोटयो दशलक्षाश्चतु चत्वारिंशत् सहस्राः ८१४४००० पूर्वोक्तच्छेदराशिना भागो हियते लब्धाष्टाविंशत्यधिकं धनुः शतं १२८ शेषमिदमुपरि धनुरूपं तिष्ठति एकोननवतिः सहस्राण्यष्टाशीत्यधिकान्यष्टौ शतानि ८९८८८ ततोऽङ्गलानयनाय पण्णवत्या एतस्य गुणकारेदत्ते जातानि षडशीतिलक्षाण्येकोनत्रिंशत् सहस्राणि For Private and Personal Use Only ॥ ४ ॥

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203