Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobalbirth.org Acharya Shri Kailassagarsur Gyanmandir CRE | उत्तरवैक्रियश्च क्रमादंगुलासंख्यातांशोऽङ्गुलसंख्यातांशश्च, जघन्यश्चोत्पत्तिसमय एवं नान्यदा ॥९॥ ___ अथ उत्तरवैक्रियशरीरमानमाहअंतमुहुत्तं निरए, मुहुत्त बत्तारि तिरियमणुएसुं, । देवेसु अदमासो, उक्कोस विउठवणाकालो ॥ १० ॥ (अब०) इति वचनसामर्थात् अन्तर्मुहुर्तचतुष्टयं तेषां देशबन्ध इत्युच्यते तन्मतान्तरमित्यवसेयम् । तृतीयसंहननद्वारमाह॥१०॥ ___टीका-अन्त हुत्तन्ति० नरकस्थजीवानां चैक्रियशरीरस्यान्तर्मुहूर्त्तमुत्कृष्टमानं भवति । तिर्यग्मनुष्ययोक्रियशरीरस्य चत्वारो मुहर्ताः उत्कृष्टाः स्थितयो भवन्ति (तिर्भवति ) इत्यध्याहारः। भवनपत्यादिसौधर्माद्यच्युतान्तदेवानां उत्कृष्टतः उत्तरवैक्रियवपुपोऽर्द्धमासः कालः स्यात् । किश्चिद्विशेषमाह-देवनैरयिकयोः स्वाभाविकवैक्रियदेह उत्तरवैक्रियदेहश्च स्यात् , च पुनः तिर्यग्नरयो'वैक्रियदेहः ( अस्वाभाविकः ) स्यात् । वायोरस्वाभाविकं स्वाभाविकदेहं स्यात् । केपाश्चिन्मते औदारिक वैक्रियं च, केषाश्चिन्मते क्रियमेवेत्यनुयोगद्वारवृत्तौ प्रो कमित्यर्थः । पृथिव्यप्तेजोवनस्पतिषु विकलेन्द्रियेषु च वैक्रियदेहा न स्युरिति भावः। देहशब्दः पुंक्लीवत्वं (वः)। अवगाहनाद्वारं द्वितीयं प्ररूपितं ॥ १० ॥ अथ संहननद्वारं तृतीयमाहथावरसुरनेरइया, अस्संघयणा य विगलछेवट्ठा । संघयणछकं, गन्भय-नरति रएसुं मुणेयव्वं ।। ११ ॥ (अव०) स्थावरसुरनरयिकाः संहनन रहिताः अस्थ्यभावादेव । चः समुच्चये किं समुच्चिनोति सैद्धान्तिकमतेन सुरा नारकाच For Private and Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203