Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 185
________________ Shri Mahavir Lain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir 9A% ज० टीका ॥१२॥ AA-ARA शतं शतं योजनानि उपरि तु पश्चाशद्योजनानि परस्परंशिखरव्यवधानं शतं शतं योजनानां मूले तु नास्त्यन्तरम् ॥ तश शीतायाः प्राच्यां पञ्चशतयोजनायामविस्तारअभ्यन्तरे द्वादशयोजनपृथुलं क्रमेण हीयमानं यावदड़योजनमानं जम्बूनदमयं जम्बूपीठमस्ति । तच्च द्विगव्यूतोच्चया पश्चधनु शतविस्तीर्णया पद्मवरवेदिकया परिक्षिप्तम् तस्य चतसृष्वपि दिक्षु द्विक्रोशोच्छ्याणि तदर्द्धविस्ताराणि श्वजतोरणवन्दनमालादिभासितानि चत्वारि द्वाराणि तथा च बहुमध्ये चतुर्योजनोच्छ्याऽष्टयोजनायामा मणिपीठिका तस्या उपरिष्टाजम्बूवृक्षा स चाष्टयोजनविष्कम्भोच्छ्रयः वज्रमयमूलः तस्यावगाहः स्कन्धश्च द्वे यजने पइयोजनदैर्ध्याः शाखाः ताश्च सौवर्णाः स्कन्धःपत्राणि च वैडूर्यमयानि प्रवालमयाः पल्लवाः रत्नमयानि फलानि प्राच्ये शाले भवनं तत्र मणिपीठिकायामनावृतदेवस्थानं शेषेषु प्रासादाः मध्ये सिद्धायतनं सर्वाणि विजयाचप्रमाणानि तत्परिवेष्टनेऽष्टोत्तरं शतं जम्बूनां | परिवार जम्बूसंख्या पद्मइद पद्मवत् एतदधिपतिरनाहतो देवः ततः पश्चाशतं योजनान्यतिगम्य प्रथमवनखण्डे चतसृषु दिक्षु भवनानि विदिक्षु चतमणां पुष्करिणीनां मध्ये प्रासादाः भवनप्रासादमध्येऽष्टी कूटानि ऋषभे कूटप्रमाणानि जाम्बूनदानि तेषु | सिद्धायतनानि शालिवनपूर्वोत्तरादिप्रासादेपु सिंहासनानि ॥ मन्दरादक्षिणे देवकुरु निपधोत्तरौ चित्रविचित्रौ यमकवत् हदास्तु निषधादयः तदपरार्दै गरुडावासः शाल्मलितरु जम्धा सदृशवर्णकः॥ प्रागपरयोर्विदेहयोद्वात्रिंशद् विजयाः। तथाहि-प्राग्विदेहः शीतयाऽपरवि देहस्तु शीतोदया द्विधा कृतः पुनरेकैको विभागश्चतुर्भिश्चतुभिर्वशस्कारैस्तिमृभिस्तिमृभिश्चान्त दीभिरन्तरा निपत्याष्टधाकृता ततोऽष्टभिश्चत्वारो गुणिता जाता यथोक्त | AAAAAAAE ॥१ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203