Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsun Gyanmandir
Pr-
%
%
तथाहि-कल्पनया किल कश्चिदेवः सकलमपि जम्बूद्वीपं योजनप्रमाणेष्टिकश्चितं करोति प्रतरविस्तारेण तत्प्रमाणा यावन्त्य इष्टिका भवन्ति तावन्त्येव योजनखण्डानि भवेयुः तदानयनाय करणमाह-लक्खस्सेत्यादि । लक्षस्येति योजनलक्षत्रमाणे वृत्तक्षेत्रं तस्य परिधिर्वाद्यपरिमण्डलं, भविष्यमाणप्रमाणं तस्य । तप्पायगुणे ति तस्य लक्षस्य यः पादश्चतुर्थोशः पञ्चविंशतिसहस्ररूपस्तेन गुणो गुणकारस्तस्मिन् कृते सति । चःसमुच्चये । किं भवतीत्याह-ते हुंति ति प्राकृतत्वाल्लिङ्गव्यत्ययः ततस्तानि योजनप्रमाणानि खण्डानि भवन्ति सम्पद्यन्ते तथाहि लक्षस्य परिधौ पञ्चविंशत्या सहस्त्रगुणिते वाञ्छिते को लभ्यत इति भावः स चोत्तरत्र प्रपञ्चेन भणिष्यते ॥छ॥६॥
अधुना यदुक्तं लक्खस्स य परिहीए इति परिधेर्नामकीर्तनं तस्यानयनाय करणगाथामाहविक्खंभ वग्गदहगुणकरणी वट्टस्स परिरओ होइ । विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ।।७।।
विक्खंभे ति । इह जम्बूद्वीपपरिधिना प्रयोजनं स च वेदिका शिरः कटकजालकबाह्यदिग्विभागवर्ती ग्राह्यः । अतो मूले द्वादश योजनानि पृथुला वेदिका तस्याश्च मध्यान्यष्टौ योजनानि जम्बूद्वीपमध्ये ज्ञातव्यानि योजनचतुष्टयमानो बाह्यप्रदेशो लवणसमुद्रमध्ये गण्यते । विक्खंभेत्यादि विखंभो विस्तारः तस्य वर्गस्तावतैव गुणनं यथा चत्वारश्चतुभिर्गुणिताः पोडश भवन्तीत्यादि । स च दशगुणो दशकेन गुणितः तस्य करणिविषमसमेत्यादिना वर्गमूलानयनम् एवं कृते किं भवतीत्याहवहस्सेत्यादि वृत्तस्य वर्तुलक्षेत्रस्य परिरयः परिधिर्भवति स्यात् । विक्खंभस्य पादेन-चतुर्थाशेन गुणितः सन् परिरयो गणितपदं
%
%a3
-
2
For Private and Personal Use Only

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203