Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
ज. टीका ॥१॥
दकान्तवादि संदोहारसादीनां गिरा स्वर्गाऽपवर्गानावानुवादानां श्री हरिभद्रसरिपादानां कृतौ सचिख्यासायां मादृशस्याल्पमेधसः कोऽवकाशस्तथाऽप्यर्थनिपुणप्रकरणरागात् स्वशक्तिमजानानोऽप्युपचक्रमे ।
इह तावत् सूत्रकारः प्रथमचतुरतिशयस्वरूप भगवन्नमस्कार-मङ्गलाद्यभिधायिका शिष्टोपदिष्ट मार्गानुसरणार्थमाधगाथामाहनमिय जिणं सव्वन्नूं जयपुज्जं जयगुरुं महावीरं । जंबुद्दीवपयत्थे वुच्छं सुत्ता सपरहेउं ॥१॥ नमियजिणेत्यादि । महावीरं नत्वा जम्बूद्वीपपदार्थान् वक्ष्ये इति सम्बन्धः । तत्र कर्मविदारणादिगुणाद् वीरः। उक्तं च
विदारयति यत् कर्म तपसा च विराजते । तपो वीर्येण युक्तश्च तस्माद् वीर इति स्मृतः॥ ततो महांश्चासौ वीरश्व महावीरश्वरमतीर्थकरस्तं नत्वा प्रणम्य किंविशिष्टमित्याह-रागादीनष्टादशान्तरकारीन् जयत्यभिभवतीति जिनस्तं तथोक्तम् । इत्यनेनापायापगमातिशयः अपायरूपान्तरारिक्षयात् तथा सर्वज्ञं सर्व जीवाऽजीवगतिस्थित्यादिकं जानाति वेत्तीति सर्वज्ञस्तं तथाविधम् । इह ज्ञान ग्रहणेन दर्शनमपि गृहीत तेन सर्वदर्शिनमित्यपि प्रत्येतव्यम् । तन्नान्तरीयकत्वाद् एतेन तु ज्ञानातिशयः सूचितः तथा जगज्यस्तं तथाप्रकारम् । अनेन तु विशेषणेन पूजातिशयः पुनः कीदृशं जगद्गुरुं इह जगच्छन्देन चर्तुदशरज्जात्मक लोकपरिग्रहस्ततो जगच्चराचरं गृणाति कथयति जगद्गुरुस्तम् । अनेक द्वीप-सागरसुरालय नैरयिकालयादिपूर्ण जगवार(१)मित्यर्थः । मूक केवलिनो हि सर्वदर्शिनोऽपि वचनसामर्थ्याभावान विश्वस्वरूपं निरूपयितुमलंभूष्णवो भवन्त्यनेन तदव्यवच्छेदाद् वचनातिशयः प्रत्यपादि एवं गावाः भगवन्नमस्काररूपं मङ्गलमुक्तम् । अपराः तु अभिधेयादीनाह
॥१॥
For Private and Personal Use Only

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203