Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
RGARCARRRRRRRRIALS
योजनोद्वेधे रोहिता प्रपातकुण्डे निपत्य निपत्य शब्दापातिनं चतुर्थाशेन परिधाय गव्यूतद्वयेना स्पृशन्त्यष्टाविंशत्या नदीसहस्रैः समं रोहितांशा समविस्तारा रोहिता पूर्वोदधि प्राविशत् तथोत्तरद्वारानिर्गत्य प्रबहे पश्चविंशति योजनायामा सुरे चतुर्दशगुणविस्तारा स्वनाम्निकुण्डे नित्य एकयोजना स्पृष्टगन्धापातिका प्रबहेमुखे च क्रमेणार्द्ध पञ्चयोजनोद्वेधा पदपश्चाशनदीसहससहिता हरिकान्ता पश्चिमोदधि गता तस्मिन् पर्वतेऽष्टौ कूटानि तद्यथा-सिद्धायतन १ महा हिमवद् २ हैमवत ३ रोहिता ४ ही ५ हरिकान्ता ६ हरित ७ वैडूर्य ८ नामानि हिमवत्कूट तुल्यानि स्वनामधेयदेवतानि ॥१६॥
तस्मादुत्तरस्यां दिशि हरिवप क्षेत्रं तत्र युगलिनः प्रागुक्तयुगलिकेभ्यो द्विगुणविशेषणाः केवलं कृत चतुःपष्टि दिनाऽपत्यपालनाः पष्टप्रान्तविहिताहाराश्च तस्य बहुमध्यदेशभागेऽरुणदेववसतिः शब्दापाती च शिष्टो गन्धापाती कालस्तु तत्र सुषमारूप सदैव ॥
तदुत्तरो हरिवर्षक्षेत्राद् द्विगुणविस्तारश्चतुःशतयोजनोच्छ्रयस्तपनीयमयो निपधगिरिः तदुपरि महापद्माद् द्विगुणायामविष्कम्भो दशयोजनावगाढ पद्महूद विशिष्ट पद्मपूर्णे धृतिदेवीनिवासस्तिगिच्छि हृदस्तदक्षिणदिग्भागे सैकलानि सप्तसहस्राणि चत्वारि शतान्येकविंशति योजनानां पर्वतमुल्लङ्घ्य सनामकुण्डमध्ये कृत्यहरिकान्तावत् केवलं पूर्वोदधिंगता हरिच्छलिला उत्तरेण शीतोदा निर्गता तस्याः प्रवाहा जिविका च पञ्चाशद् योजनानि हरिनदीकुण्डाद् द्विगुणकुण्डा निषध १ देवकुरु २ सूर्य ३ मुलस ४ | विद्युत्प्रभ ५ हृदान् विभिद्य चतुरशीत्या नदीसहस्ररन्वीता भद्रशालवनमध्यप्रवृत्ता योजनद्वयान्तरमलगती अपरदिगभिसुखं विद्यप्रभविदारिकाऽपरविदेहं द्विधाविधाय एकैकस्मात् विजयादष्टाविंशति नदीसहस्रानुगता जयन्त द्वारादधो जगतीं विदार्य पञ्चाशद्योजनायामा दशयोजनो द्वेधा पश्चिमजलधिमधिगता तस्मिन् पर्वते नव कूटानि । तद्यथा-सिद्धायतन १ निपध २ हरिवर्प३
For Private and Personal Use Only

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203