Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
5555
__टीका-असुराण अहियेति० असुराणां किञ्चिदधिकमेकमतरमेकं सागरोपममित्यर्थः । तत्र दाक्षिणात्यानामसुराणामेकमतरमौत्तराणां साधिकमतरमित्यर्थः । दाक्षिणात्यानां धरणेन्द्रादीनां नवनिकायानां द्वितीयमई यस्य (द्वितीयस्यार्ध यत्र ) तद् द्वयर्दै सार्द्धपल्योपमा स्थितिर्भवति इत्यर्थः । तथा उत्तरदिग्पतिनां नवनि कायानां देशोने किञ्चिद्ने द्वे पल्योपमे भवतः । तरीतुमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमं । असुराणां स्थिति प्ररूप्य अथ विकलानां स्थिति प्ररूपयति । बारसेति० विकलानां-द्वीन्द्रि| याणां त्रीन्द्रियाणां चतुरिन्द्रियाणां च दादश वर्षाणि, एकोनपञ्चाशदिनानि, पण्मासश्च क्रमेणोत्कृष्टा स्थिति या ज्ञातव्या | इत्यर्थः ॥ २८ ॥
पृथिव्यादिदशपदानां जघन्यां स्थितिमाहपुढवाइदसपयाणं, अंतमुहतं जहन्नआउठिई । दससहमपरिसठिइआ, भवणाहिवनिरयवंतरिया ॥ २९ ॥
(आ.) स्थावरपंचकषिकलत्रिकतिर्यकनराणामतर्मुहूर्त जघन्यायुः स्थितिः । भवनाधिपनरकव्यतरा जघन्यतो दशसहस्रस्थितिका भवंति ॥ २९ ॥ अथ वैमानिकानामायुः स्थितिमाह । ___टोका-पुढवाइदसेति० पश्च स्थावरानयो विकलेन्द्रिया द्वौ मनुष्यतियश्चौ सर्वाणि मीलितानि पृथिव्यादीनि दश पदानि जातानि । एतेषां पृथिव्यादिदशपदानामन्तर्मुहूत्त जयन्यमायुभवति । अथ भवनाधिपानां जघन्यस्थितिमाह-दससहसेति. भवनाधिपानां नैरयिकाणां व्यन्तराणां च दशवर्षसहस्राणि जयन्या स्थितिइँया ॥ २९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203