________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
R
वशिष्टानि ७ पञ्चमपष्ठयोस्तोयधारा विचित्रेदेवते तथा विद्युत्प्रभ २ देवकुरु ३ पद्म ४ कनक ५ स्वस्तिक ६ शीतोदा ७ सदाजल ८ हरि ९ नामानि कनकस्वस्तिक कूटयोः पुष्पमालाऽनिन्दिते देवते तथा गन्धमादने सिद्ध १ गन्धमादन २ गन्धलाव ३ दुत्तरकुरु ४ स्फटिक ५ लोहित ६ आनन्दानि ७ पश्चमपष्ठयोर्मोगंकराभोगवत्यौ देव्यौ तथा मालवति सिद्ध १ माल्यव २ दुत्तरकुरु ३ कच्छ ४ सागर ५ रजन ६ शीता ७ पूर्णभद्र ८ हरित्सहानि ९ सागररजतयो गाभोगमालिन्यौ देव्यौ शेषाणि स्वनामतुल्यदैवतानि एतेषु हरिस्सहरिकूटे सहस्रयोजनोच्छ्रायायामे उपरिष्टात्तु पञ्चयोजनशतविस्तारे शेषाणि प्राकथित प्रमाणिानि ।।
मन्दरगन्धमादननीलबन्माल्यवतां मध्ये उत्तरकुरुक्षेत्रम् । तच्चैकादशयोजनसहस्राणि द्विचत्वारिंशान्यष्टौ शतानि च कलाद्वयाधिकानि विस्तीर्णम् । तत्र मिथुनधर्माणो युगलिनस्निगव्यूतोचाः अष्टमभक्तावसानकृताहारास्विपल्यपरमायुपः पडधिकार्द्धतृतीयपृष्टकरण्डिकाङ्किततनवः सुषमसुषमाकालमनुभवानः कल्पद्रुमफलसंतुष्टा एकोनपश्चाशदिनान्यपत्यानि पर्यन्ते प्रतिपाल्य मुखमृत्यवो देवेधूत्पद्यन्ते । अथ शीतायाः प्राच्यामपाच्यां च नीलवंतस्तु याम्यायामष्टौ शतानि चतुस्त्रिंशानि यादृशा सप्तभिर्योजनं भवति तादृशांश्चतुरो भागांश्चातिक्रम्य द्वौ यमकपर्वतो तयोर्मूलविस्तार उच्चत्वं च सहस्रं योजनानि उपरि | | तदर्दो विस्तारः तयोरुपरि कनकमयौ प्रासादौ हिमवद्वत् तावति च दक्षिणदिशि नीलाद्याः हृदाः । उक्तं च
जावइयम्मि पमाणं मिहुंति जमगाओ नीलवंताओ ।
तावइयमंतरं खलु जमगवहाणं दहाणं च ॥ इति ।। ते च उदग्दक्षिणयोदीर्घाः पूर्वापरयोर्दिशोरेकैकस्यदशदश काञ्चनगिरयः स्वनामदेववसतयस्तेषांउच्चत्वं मूलविस्तारश्च
PRECASHASASAR
RIAGE
For Private and Personal Use Only