________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
6 टीका
॥१३॥
P-3A%
%
५ मङ्गलाव ६ पुष्कर ७ पुष्करवंत ८ वच्छ १ मुवच्छ २ महावच्छ ३ वच्छव ५ द्रम्य ५ रम्यक ६ रमणीय ७ मंगलपंत ८ पद्म १ सुपद्म २ महापद्म ३ पद्मव ४ च्छड ५ कुमुद ६ नलिन ७ सलिलवंत ८ वप्र १ सुवन २ महावप्र ३ वप्रवद् ४ वल्गु ५ मुबल्गु ६ गंधिल ७ गंधिलवंत ८ गिरिभिनंदीभिश्च विभक्ताः। प्रतिविजयं चैकैका नगरी तद्यथा-क्षेमा १ क्षेमपुरी २ अरिष्टा ३ ऽरिष्टवती ४ खड्गी ५ मंजूषा ६ औषधी ७ पुंडरीकिण्यः ८ मुसीमा १ कुण्डला २ ऽपराजिता ३ प्रभाकरी ४ अङ्कवती ५ पद्मावती ६ शुभा ७ रत्नसंचया ८ अश्वपुरा १ सिंहपुरा २ महापुरा ३ विजयपुरा ४ राज्या ५ विराज्या ६ शोका ७ वीतशोका ८ विजया १ वैजयंती २ जयंती ३ अपराजिता ४ चक्रपुरी ५ खड्गपुरी ६ ऽवध्या ७ ऽयोध्या ८ एताः सर्वाः पुर्योभरताऽयोध्या प्रतिकृतय इति । इह वक्षस्कारान्तर्नदी विजयपुरीणां सर्वेषां गणनाक्रमो माल्यवद् वक्षस्कारादवगन्तव्यः तथा | विजयादीनां वैतादथेषु प्रत्येकं पार्श्वद्वयेऽपि पश्चपश्चाशन्नगराणि सन्ति यतो नितम्बद्वयमपि समानदैर्ध्य भरतैरावतयोस्तु धनुःपृष्ठाकारत्वान्मध्यबाह्ययोः पार्श्वयोर्महदन्तरमतः तत्रैकस्यां दिशि पश्चाशदन्यस्यां तु षष्टिः सजनपदानि पुराणीति । नीलवतपरतो रम्यकं क्षेत्र हरिवर्षवत् केवलं नाम्ना माल्यवानिह वृत्त वैतादयः, ततः परो महाहिमवत् प्रतिच्छायो रुक्मी शैलः तदुपरि बुद्धिदेवीनिवासो महापद्मप्रतिरूपो महापुण्डरीको इदः कूटानि अष्टावत्र तानि चामूनि सिद्ध १ रुक्म २ रम्यक ३ नरकान्त ४ बुद्धि ५ रौप्य ६ हैरण्यवत ७ मणिकाञ्चन ८ नामानि । तत्र दक्षिणा नरकान्ता पूर्वगा हरिकान्तावत् १ रूप्य कूलोत्तराऽपरदिग्गामिनी रोहितावत् तदनन्तरं हैरण्यवतक्षेत्र हैमवतप्रख्य, नवरं तन्मध्ये नामतो विकटापाती वृत्तवैतादयः प्रभासदेवाधिवासः किं च सर्वेऽपि वृत्तवैतादथा एकप्रमाणवर्णाः तदुत्तरः स्वर्णमयः शिखरि वर्षधरः लक्ष्मीनिवासः पद्मविशिष्टः
%
GISCESASCALESGUST
%
%
%
॥१३॥
%
For Private and Personal Use Only