Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
जोयणमेगं चउरिं-दिदेहमुचत्तणं सुए भणिों । वेउब्बियदेहं पुण, अंगुल संखं समारंभे ॥ ८॥
(अव०) गर्भजतिरश्वां मत्स्यादीनां योजनसहस्रं, वनस्पतेः साधिकयोजनसहस्रं तवं तु पृथ्वीविकारः । नरास्त्रीन्द्रियाश्च त्रिगव्यूतोच्चाः। द्वीन्द्रिया 'जोयणे बारत्ति' द्वादशयोजनोच्छ्याः । चतुरिन्द्रियदेहमुच्चत्वेन योजनमेकं । श्रुते प्रज्ञापनादौ भणितमुक्तं प्रस्तावादाह-चैक्रियदेहं पुनः प्रारम्भेऽङ्गुलसङ्ख्यातभागमानं, उत्कृष्टं 'देवनरअहियलक्खंति' । २द्वा० ॥७-८॥
टीका)-गम्भतिरिसहसेति० मत्स्योरगादयो गर्भजास्तियञ्चः सहस्रयोजनमानाः सहस्रयोजनप्रमाणा भवन्ति, भवन्ती-2 | त्यध्याहारः । वणस्सेति. प्रत्येकवनस्पतीनां सागरादिगतपद्मनालादीनां शरीरं देहमानं किश्चिदधिकं योजनसहस्रमुच्चत्वं स्यात् ।। ननु शरीरमानं उत्सेधांगुलेन समुद्रपद्माइदादीनां प्रमाणांगुलयोजनयोजनसहस्रावगाहत्वात् तद्गतपद्मनालादीनां तु उत्सेधांगुलापेक्षयात्यन्तदैध्यं स्यात् ? अत आह-उत्सेधांगुलयो जनसहस्रमाने जलाशये गोतीर्थादिस्थाने वनस्पतेः साधिकं योजनसहस्रं, तद्वं तु पृथिवीविकार इत्यर्थः । नरतेइन्ति० श्रुते सिद्धान्ते नराणां मनुष्याणां त्रीन्द्रियाणा कर्णसगालिकादीनां क्रोशत्रिकं देहोच्चत्वं भणितं कथितं अईतेति कर्तृपदं । गन्यूतित्रयमुच्चले शरीरमानेन नरत्रीन्द्रियौ भवत इत्यर्थः । बेइंदियेति द्वीन्द्रियाणां शङ्खप्रभृतीनां द्वादशयोजनप्रमाणं देहोच्चत्वं वपुर्मानं स्यादित्यर्थः ॥७॥ जोयणेति चतुरिन्द्रियाणां मक्षिकाभ्रमरदंशककंशारिशलभपतनवृश्चिकप्रमुखाणामुत्कृष्टतो योजनमेकं देहमानमुच्चत्वं भणितं कथितं । अत्र खण्डान्वयो ज्ञेयः, गाथात्रयेणावगाहनास्वरूपं व्याख्यातं । अथ पुनक्रियावगाहनामाह-वेउन्वियेति, पुनक्रिय देहस्य प्रारम्भे जघन्यतोऽङ्गुलस्य संख्यांशः संख्येयभागं
AAAAAAAEE
For Private and Personal Use Only

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203