Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 174
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ortunerAAARIN परिघया निर्जटितं अनेक सामानिक सुरादिदेवाग्रमहिष्यादिदेवीकृतसेवार्द्धपल्योपमायुर्वेजयंतमानदेवाधिष्ठितं वेजयंताभिधानं द्वारमस्ति ॥९॥ तथाऽमुतो द्वारा उदीच्यां हिमवन्तं पूर्वापरयोस्तु लवणोदन्वतं यावद्गतं भरतनामकं विजयक्षेत्रं तच्च बहुमध्य देश भागे पूर्वापरयोलवणसमुद्रप्राप्तेन पश्चाशद् योजनविस्तीर्णेन तदोच्चेन रजतमयेन वैताढयपर्वतेन द्विधा कृतं तेन दक्षिणभरतार्द्धमुत्तरभरताद्धं चेति भण्य ते हिमवत्पर्वतोर्द्धतलस्थितात् प्रथमं पूर्वापरयोर्गत्वा स्वस्वनामधेय कूटादावृत्य दक्षिणां दिश| मनुश्रित्य विजयादयपर्वतं विभिद्य दक्षिणलवणोदधिप्रविष्टाभ्यां गङ्गासिन्धूभ्यां तच्च कृतपट्खण्डं तत्र च प्राणिप्राण व्यपरोपणं प्रवणान्तःकरणम्लेच्छ व्याप्तत्वादनार्याणि पञ्च खण्डानि एकं च वैताढ्यादक्षिणस्यां दिशि एकादश कलाधिकं चतुर्दशोत्तरं योजनशतमतिगत्य नवयोजन विस्तीर्णया द्वादश योजनदीधयाऽयोध्यया नगर्या विराजितं गङ्गासिन्धुवैतादयदक्षिणसमुद्राणां मध्यस्थितं जिनचक्रवर्द्धचक्रिप्रमुखोत्तमपुरुषाध्यासितमार्यम् । उक्तं च-आर्यावर्ती जन्मभूमिर्जिनचक्रयर्द्धचक्रिणाम् इति ॥१०॥ तथा वैताढथेऽपाच्यां तमिस्रा गुहाऽस्ति । सा च द्वादशयोजनायामा पञ्चाशयोजनदैर्ध्या कृत कृतमालदेवनिवासा वेजयंत समान द्वारा तस्याश्च बहुमध्यदेशे द्वियोजनान्तराले प्रत्येकं त्रियोजनविस्तारे उन्मग्नजला निमग्नजले नद्योः स्तः एवं प्राच्यां वृत्तमालदेवाधिष्ठिता खण्डप्रयाता गुहा तस्य च गिरेर्मूलाद् दशयोजनान्युत्प्लुत्य वेदिका वनखण्डमण्डितं पर्वतप्रमाणदैर्ध्य प्रत्येकं दशदश योजनविस्तारं विद्याधर नगरश्रेणिद्वयं विद्यते किश्च दक्षिण दिनतिन्यां श्रेणी सुप्रजाभिर्जनपदैविराजितानि स्थनूपुरचक्रवालपुरस्सराणि पश्चाशद् विद्याधरनगराणि उत्तरश्रेणौ तु गगनवल्लभादीनि षष्टिःपुराणि तेषु धरणेन्द्र For Private and Personal Use Only

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203