Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 166
________________ Shri Mahavir Jain Aradhana Kendra २ www.kobatirth.org पंच योजनशतानि स योजनैकोनविंशषड्भागानि तेन भाजिते भागे हृते सति यल्लभ्यते तत्समानि खण्डानि भवन्ति । तद्यथाजम्बूद्वीप विष्कम्भो योजनलक्षं एक एकस्तदग्रे पञ्चशून्यानि प्रियन्ते १००००० एष भाज्यराशिः भरतमानं तु प्राक्कथितं यो० ५२६ क०६ । अयं च भागहारस्ततो लब्धं नवत्युत्तरशतं १९० एतानि सर्वजम्बूद्वीपखण्डानि । पुनर्विधानान्तरेण खण्डानयनायोपायनाहअहविग खंडे भरहे दो हिमवंते य हेमवई चउरो । अट्ठ महा हिमवंते सोलसखंडाई हरिखासे ||४|| अहवेत्यादि । अथवा प्रकारान्तरेण भरतप्रमाणमुक्तस्त्ररूपं नवत्यधिकेन शतेन गुणितं जम्बूद्वीपविष्कम्भमानं लक्षयोजनरूपं भवति । तथाहि भरतमानं यो० ५२६ क० ६ । एष मूलराशिः नवत्युत्तर शतं च १९० गुणकारः ततो गुणिते लब्धं योजनानि लक्षं १००००० । एतत् पुनर्जम्बूद्वीपमानमिति । धनवर्षाणि आश्रित्य तृतीयं प्रकारमाह – अहवेत्ति - बत्तीसं पुण निसढे मिलिया तेसट्ठि बीयपासेऽवि । चउसट्ठी उ विदेहे तिरासिपिंडे उ नउयसगं ||५|| बत्तीसमिति | अहवेत विकल्पान्तरे भरते भरत नाम्नि क्षेत्रे एकमेकसंख्याकं खंडं भवतीत्यादि । शेषोऽध्याहार्थ्यः खण्डप्रमाणत्वात् तस्य यदुक्तम् पंचसए छन्वी से छच्चकला वित्थडं भरहवासम् इति । तथा दो हिमवंत त्ति हिमवति वर्षधरे द्वे द्विसंख्ये खण्डे भवतः । यतो भरतक्षेत्रात् पराणि वर्षधरवर्षाणि क्रमेण द्विगुण द्विगुण विस्ताराणि । तदुक्तम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 66

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203