Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
wwwbarth.org
Acharya Shekilassagersuri Gyanmandie
द. प्र०
सटीक. अव०
॥१३॥
एव न सङ्ख्याता नै चनिन्ताः ॥ २५ ॥ प्रस्तावादाह
टीका-गर्भजतियश्चो विकला द्वित्रिचतुरिन्द्रिया नैरयिका भवनपत्यादिवैमानिकान्ताश्चैकस्मिन् समये जघन्यत एक द्वौ त्रयो वा उत्कृष्टतः संख्याता असंख्याता वोपपाते तयैव च्यवने च भवन्ति । को भावः ? एकस्मिन् समये उत्कृष्टतः संख्याता असंख्याताश्च गर्भजतिर्यगादयः उत्पद्यन्ते च्यवन्ते चेत्यर्थः । विशेषमाह-केवलं सहस्रारार्ध्व सर्वत्र देवा संख्याता उत्पद्यन्ते च्यवन्ते च, यतस्तत्र मनुष्या एव यान्ति, आनतादिच्युतादेवाश्च नरेषागच्छन्ति अयं विशेषः । तथा एकस्मिन् समये एकादिसंख्यानां चोपपाते तथैव च्यवने ज्ञेया, अथवा नियमेति पदं सर्वत्र योज्यम् । सम्मूच्छिममनुष्या असंख्येया उत्पद्यन्तेच्यवन्ते च । च पुनः | वनस्पतिकायिका जीवाः स्वस्थानतः प्रतिसमयमनन्ता एत्रोत्पद्यन्ते तथैव च्यवन्ते, यद्यस्मात् कारणात् एकै स्मादपि निगोदाव
तदसंख्य भागोऽनन्त जीवात्मको नित्यं च्यवते उद्वर्तते एति चोत्पद्यते । यदा तु परस्थानत उत्पद्यमानाश्चिन्त्यन्ते तदा संख्याता ३ असंख्याता एवेत्यर्थः । अथ स्थावराः पृथिव्याद्याः एकेन्द्रियाः स्वस्थानतः परस्थानतो वेत्यनपेक्ष्य सामान्यतः उत्पत्तौ चिन्त्यA माना प्रत्येकमनुसमयमसंख्याता भवन्त्युत्पद्यन्ते तथैव असंख्याता एव च्यवन्ते, न पुनः समयाद्यन्तरेण नाप्येकाद्याः संख्याताः ॥ २५॥ असन्निनर अमंखा, जह उववाए तहेव चवणे वि। बावीससगतिदसवास-सहस्स उक्किट्ठ पुढवाई ॥२६॥ (अव०) असंज्ञिनो नरा उत्पद्यमाना असङ्ख्याता लभ्यन्ते । अत्रैवातिदेशमाह-यथोपपातद्वारं सख्यामाश्रित्य व्याख्यातमेव
ॐिॐॐॐॐ
॥१३॥
For Private and Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203