Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ज०टीका ॥१९॥ SHAHARSASARASWATERS राज्यमकारयदकरोदित्यर्थः, ततो मिलिताः समुदिताश्चतुर्दश लक्षाणि पट् पश्चाशत् सहस्राणि अष्टसप्ततेर्नदीनां परिवारस्तावेमाः चतुर्दशगङ्गाद्या ह्रदसम्भवाः तथा कुण्डप्रभवा गङ्गासिंधुप्रमाणाः प्रति विजयं द्वे द्वे इति कृत्वा द्वात्रिंशति विजयेषु चतुः पष्टिः, ग्रावहत्याद्या द्वादश तु परिवारहीना अन्तर्नद्य एवमेता नवतिर्महानद्यो भवन्ति जम्बूद्वीपे परं पूर्वोक्तात् पद पश्चाशत् सहस्राधिक चतुर्दशलक्षलक्षणात् परिवारादेताः समधिका विज्ञेयाः न पुनस्तन्मध्ये गणनीयाः । यतो 'गङ्गा सिन्धू रत्ता रत्तवई' इति गाथया चतुर्दशसहस्रसङ्ख्यः परिवारो मूलनदी व्यतिरिक्त उक्त इत्यादि । आशाम्बरमतानुसारिणोऽप्येवमेवाहुः तथा च तद् ग्रन्थः जंबुद्दीवनराहिव संखासव्वनइ चउदहय लक्खा। छप्पन्नं च सहस्सा, नवई नईओ कहंति जिणा ।। इति ।। २५॥ सम्प्रति महानदीनां प्रबहमुखयोविस्तारमाहछज्जोयण सकोसे, गंगासिंधूण वित्थरो मूले । दसगुणिओ पज्जंते, इय दुदुगुणणेण सेसाणं ॥२६॥ छज्जोयणे त्ति । गङ्गासिन्ध्वोः सादृश्याद् रक्तारक्तवत्योरपि मूले प्रबहे हुदान्निस्सारे इति यावत् , सक्रोशानि सगव्यूतानि पट्योजनानि विस्तरः प्रपञ्चः, पर्यन्ते समुद्रादिप्रवेशे दशगुणितोदशगुणः सार्द्धद्वाषष्टियोजनरूपो विस्तारो भवति । तथाऽभ्यन्तराणां | रोहितांशादीनां स्वरूपमाह-इय इत्यादि । इत्यनया दिशा शेषाणां द्वाभ्यां द्वाभ्यां गुणनं द्विद्वि गुणनं तेन द्वि द्वि गुणनेन विस्तारः शेषाणामवशिष्टानामनुक्तानामिति यावत् लभ्यते इति शेषः । तद्यथा-रोहितांशा-रोहिता-रूप्यकला-सुवर्णकूलानां प्रबहे द्वादशपर्यन्ते पञ्चविंशंशतं योजनानि विस्तारः । तथा तन्मध्यानां हरिकान्ता हरित्सलिलानारीकांता नरकान्तानां हटतोरणानिर्गमे HEALCCASSEUSHARELI CCESS ॥१९ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203