Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 144
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir EAR-कराट च्यवनद्वारमप्यवसातव्यम् , समानत्वादुपपातच्यवनयोः । अष्टादशं आयुरमाह-अग्रेस्थितमप्यायुरिति पदं सर्वत्रानुवर्तनीयम् , तेन पृथिव्याः द्वाविंशतिवर्षसहस्राण्युत्कृष्टमायुरिति सर्वत्र योज्यम् । एवं उदकस्य सप्त, वायोस्त्रीणि, बनस्पतेर्दशवर्षसहस्राणि ॥२६॥ ___टीका-असन्नित्ति असंज्ञिनो मिथ्यादृष्टयः सर्वपर्याप्तिभिरपर्याप्तताश्च एवंविधा नरा असंख्याताः प्रादुर्भवन्ति तथैवासंख्याता एव च्यान्ते-म्रियन्ते च । यथा उपपातो भवति तथैव च्यवनमपि ज्ञेयमित्यर्थः । अपिशब्दः समुच्चयार्थः । उपपातच्यवन द्वारमभिधाय अथाष्टादशं स्थितिद्वारमाह-बावीससेति० पृथिवीकायजीवानां द्वाविंशतिवर्षसहस्रा उत्कृष्टाः स्थितिः स्यात् । अथाप्कायस्थितिमाह-अप्कायस्य सप्तवर्षसहस्रा उत्कृष्टा आयुःस्थितिर्भवति । अथ वायुकायस्य स्थितिमाह-वायुकायस्यत्रयो वर्षसहस्रा उत्कृष्टा स्थितिः स्यात । अथ वनस्पतिकायस्योत्कृष्टां स्थितिमाह-वनस्पतीनां तरुगणानां उत्कृष्टा दशवर्षसहस्रा स्थितिर्भवति ॥२६॥ तिदिणग्गि तिपल्लाऊ, नरतिरिसुरनिस्यसागरतित्तीसा। वंतरपल्लं जोइस, वरिस लक्खाहियं पलियं ॥२७॥ (अब०) अग्नेः त्रीणि दिनान्यायुः । गर्भनतिर्यग्नराः त्रिपल्यायुपो देवकुर्वादिषु मुरनारकाणां त्रयस्त्रिंशत्सागरोपमाणि, व्यन्तराणां पल्योपमम् , ज्योतिषां वर्षलक्षाधिकं पल्योपमम् ॥ २७ ।। असुराणामायुःस्थितिमाह___टीका-तिदिणग्गीति० तेजस्कायस्य उत्कृष्टा स्थितिः त्रीणि दिनानि भवन्ति । स्थावराणां स्थिति प्ररूप्याथ नरतिरश्वोः स्थितिमाह-तिपल्ले ति नरतिरश्वोस्त्रीणि पल्योपमानि स्थितिर्भवति । अथ सुरनरयिकानां स्थितिमाह-सुरनैरयिकयोस्त्रयस्त्रि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203