Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૧૧
www.kobatirth.org
यन्त्र पत्र तथा लिखिता ततः सुगमतायै सूत्रतया गुम्फिता इत्यर्थः । किंभूता आत्महिता अनेन " न भवति हि धर्मः श्रोतुः, सर्वस्यैको हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ||१|| ” इति सूक्तं स्थापितम् ||४४||
निधिमुनिशरेन्दु (१५७९) संवल्लिपीकृता पत्तनेऽवचूर्णिरियम् । संशोध्या धीमद्भिर्मत्वेदं बालचापल्यम् ॥१॥ ॥ श्रीगजसारमुनिप्रणिता स्वोपज्ञाऽवचूर्णिः समाप्ता ॥
टीका-सिरिजिणेति० हे जिना: ! जिनहंसमुनीश्वरराज्ये गजसारेण एषा विचारपट्त्रिंशिकाकरणरूपा विज्ञप्ति - लिखिता । किंभूतेन गजसारेण ? - श्रीघवलचन्द्रशिष्येण श्रिया युक्तो धवलचन्द्रः श्रीघवलचन्द्रस्तस्य शिष्यः श्रीघवलचन्द्रशिष्यस्तेन श्रीवलचन्द्रशिष्येण, किंभूता विज्ञप्तिः ? - आत्महिता आत्मने हिता आत्महिता, परेषां बोधो भवतु वा मा भवतु परं वक्तुर्बोधो भवति, यदुक्तं -अस्तु वा माऽस्तु वा बोधः परेषां कर्मयोगतः । तथापि वक्तुर्महती, निर्जरा गदिता जिनैः || १ ||४४ ॥ अथ टीकाकारप्रशस्तिः
(आर्या ) श्रीहीरविजयसूरीश्वरा बभूवुर्जगत्त्रयीविदिताः । तद्वाचका महोदयराजः श्रीभानुचन्द्राहा ॥ १ ॥ जयन्तु ते वाचकभानुचन्द्रा, अभ्यस्तसद्वाङ्गमय वीततन्द्राः ।
ये मानसे हंसता बभूवुर कम्बरक्षोणिपतेस्तु भूतेः ॥ २ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203