Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
द. प्र.
FASARA
सटीक
॥१५॥
AACARREARSACRORECARE
अर्थ वैमानिकानां स्थितिमाह-- 8 वेमाणिअजोइसिया, पल्लनयट्ठसआउआ हंति । सुरनरतिरिनिरएसुं, छ पज्जत्ती थावरे चउगं ॥३०॥
(अव० ) वैमानिका ज्योतिषिकाच जघन्यतः क्रमेण एकपल्योपमाष्टभागायुषो भवन्ति । अथैकोनविंशतितमं पर्याप्तिद्वारमाह । सुरनरतिर्यकनिरयेषु पर्याप्तेषु षट्पर्याप्तयो भवन्ति । स्थावरे आहारशरीरइंद्रियश्वासोवासरूपं पर्याप्तिचतुष्कं, अपर्याप्ता अपि जीवा पर्याप्तित्रयं समाप्यैव नियंते नक् ॥ ३० ॥
टीका--वेमाणीति० वैमानिकानां जघन्यं पल्योपममायुर्भवति । ज्योतिष्काणां च तदष्टांश आयुर्भवति । तस्य पल्यस्य अष्टांशः पल्यस्याष्टांशोऽ( पल्याष्टांशोऽ) टमो भागो भवतीत्यर्थः । उत्कृष्टजघन्योः स्थितिमभिधाय अथैकोनविंशतितमं पर्याप्तिद्वारमाह-मुरनरेति भवनपत्यादिवैमानिकान्तेषु सुरेषु नरेषु नैरयिकेषु तिर्यक्षु च पडपि पर्याप्तयो भवन्ति । पञ्चमु | स्थावरेषु आहारशरीरेन्द्रियश्वासोच्छ्वासभेदात् चतस्रः पर्याप्तयो भवन्ति ॥ ३०॥
अथ विकलानां पर्याप्तिमाह| विगले पंच पज्जत्ती, छद्दिसि आहार होइ सव्वेसि । पणगाइपए भयणा, अह सन्नतियं भणिस्सामि॥३१॥
(अव०) पूर्वोक्तं पर्याप्तिचतुष्क भाषापर्याप्त्यधिक विकले पर्याप्तिपञ्चकम् । अथ विंशतितममाहारद्वारमाह । सर्वेषां जीवानां पदिक आहारो भवति । सर्वे जीवा दिक्षट्कस्थानाहार पुदलान् गृह्णन्तीतिभावः । पञ्चदिकादिके आहारे भजना । यथा लोका-D॥१५॥
ट
For Private and Personal Use Only

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203