Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
SABASAHABAR
गतिद्वारमाह-पणपज्जेति. चतुर्विधदेवेषु पर्याप्तिभिः पूर्णाः गर्भजपञ्चेन्द्रियतिर्यञ्चो मनुष्याच गच्छन्ति-यान्तीत्यर्थः। | चतुर्विधदेवेषु संख्यातायुषो मनुष्यास्तेषां गमनं अत्र गमनं प्राप्तिः स्याद्वादो भवतीत्यवसेयम् । देवानां गतिद्वारं समाप्तम् ॥३३॥
___अथ देवानामागतिद्वारमाहB संखाउ पज्जपणिदि, तिरियन रेसु तहेव पज्जते । भूदगपत्तेयवणे, एएसुच्चिय सुरागमणं ॥ ३४ ॥
(अव०) संख्यातायुःपर्याप्तपञ्चेन्द्रियतिर्यग्नरेषु । तथैव पर्याप्ताभूदकप्रत्येकवने एतेष्वेव सुराणामागमनमुत्पादो भवति । इति सुरेषु गत्यागती, नारकाणां गत्यागती आह ॥३४॥ दो टीका-संखाउ पज्जेति० संख्यातायुष्षु पञ्चेन्द्रियति यक्षु तथा मनुष्येषु च तथैव पर्याप्तयोभूदकयोभूजलयोः प्रत्येक
वनस्पतौ च एतेष्वेव पश्चस्वेवेत्यर्थः सुराणामागतिरागमनं भवति । सुराणामागतिद्वारं व्याख्यातं ॥३४॥ पज्जत्तसंखगब्भय, तिरियनरा निरयसत्तगे जंति । निरयउवट्टा एएसु, उववज्जति न सेसेसु ॥ ३५ ॥
(अव०) पर्याप्तसंख्यातायुषो गर्भजतिर्यग्नराः नरकसप्तके यांति 'असनि खलु पढम मिति वचनात् असंज्ञिनोऽपि प्रथमां पृथिवीं यावद्यांति। परं तेषामिह नाधिकृतत्वात् । नरकादुद्धृताश्च जीवा एतल्लक्षणेषु एतेष्वेव तिर्यङ्नेरघूत्पद्यते न शेषेषु | जीवेषु । इति नारकगत्यागती ॥३६॥ अथ पृथ्व्यब्वनस्पतीनां गत्यागती आह
For Private and Personal Use Only

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203