________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि- व गुणा इत्यर्थः, तस्संपन्नत्ति तैनिादिगुणैः संपन्ना युक्तास्तत्संपन्नास्तेषां प्रतिपत्तिर्भक्तिस्तस्याः क.
| रणं तस्मात्तत्संपन्नप्रतिपत्तिकरणानियकरणादिसर्थः, केन? वंदनकेन, कथं ? विधिना विधिवद् हात्रिंशद्दोषरहितया पंचविंशत्यावश्यकपरिशुष्तया च क्रियते शोधिरिति तेषां झानाचारादीनां, तुः पुनरर्थे, चारित्राचारदर्शनाचारयोः शोधितयोरपि विशेषेण शोधनार्थ ॥ ४ ॥ झानादीनां गाथादयेन शुछिमाह-खलि० चरणा० स्खलितस्य व्रतविषये तिक्रमादिना संजातस्यापराधस्य तेषां झानाचारादीनां पुनरपि प्रतिषिष्करणकृत्याकरणाश्रद्दधानविपरीतप्ररूपणादिषु विधिना सूत्रानतिक्रमेण यनिंदना पुष्टं मयैतत्कृतमिति परसादिकमात्मदोषाविःकरणं, न पुनः करिष्यामीति यजुरीकरणं, तस्मादोषजातान्निवर्तनं तत्प्रतिक्रमणमुच्यते, अतः कारणात्तेन प्रतित्रमणेन तेषामपि च झा नाचारादीनां क्रियते शोधिः ॥ ५ ॥ चरणमतिगचंत्यतिक्रामंतीति चरणातिगास्ते आदौ येषां ते चरणातिगादिका अतिचारा इति दृश्यं, तेषां यथाक्रमं यथा मप्राप्तेन पंचमप्रायश्चित्तेन अव्यन्नाव भेदेन द्विधा व्रणस्तत्र द्रव्यव्रणः कंटकादिः. नावव्रणस्त्वतिचारशव्यरूपस्तस्य या चिकित्सा प्रतीका | रः सैव रूपं यस्य सः, तेन व्रणचिकित्सारूपेण तत्प्रतीकारकारणत्वात्. प्रतिक्रमणेन अशुद्यानां अ
For Private and Personal Use Only