________________
सनातन जनयंथमालाय..
नामः । नामकः । गामुकः । गामकः । आचामः । | घृतं । स्नेहद्रवइति किं ? अयो विलापयति ॥
माचामकः ।
ल्यो लुक् ॥ ४९ ॥ की इत्येतस्य णौ स्नेहद्रवे नुग्वा स्यात् । विनियति । विलाययति आज्यं ।
१९९
जन्वध्योः || ३९ || जानवध्योः कृञ्योः ऐवन स्यात् 1 जनकः । जनः। अजनि । वचः । aasः । भवधि |
+घञ्युपोद्रम्यमः || ४० || उपोद्धयां रमि मोः घञि ऐम भवति । उपरमः । उद्यमः । विश्रमो वा ॥ ४१॥ विपूर्वस्य श्रमेर्घञि बैब्न स्यात् । विश्रामः । विश्रमः ।
स्फायो वः ॥५१॥ स्फायो णौ परे वादेशो भवति । स्कावयति । स्फावयतः। स्फावर्यंति।
1
शदोऽगतौ तः ॥ ५२ ॥ शदेस्तो भवति अगत्यर्थे णौ परे । पुष्पाणि शातयति । फलानि शातयति । अगताविति किं ? गां शादयति यष्टथा। त्यस्थेऽचित्कयापीदतोऽसुपोऽयदादेः॥ ५३ ॥ त्यस्थे चिद्वर्जिते ककारे आप्परे पूर्वस्य यदादि वर्जितस्य इकारादेशो भवति न चेत्स आप्युप्परोविहितः । जटिका | मुंडिका । जटिलिका । त्य इति किं ? शका । तका । स्थ इति किं पाचिका । arrier | अत्रापि यथा स्यात् । अचिदिति किम्? जीवका । नंदका । अनुकंपिता । देवका । कीति किं ? नंदना | रमणा । आपीति किं ? पाचकः । *धूीबोर्लुक् ॥ ४४ ॥ धूञ्प्रीत्रोण नुग् | अत इति किम्?गांका । नौका। असुप इति किं ? बहुपरिब्राजका मथुरा । अयदादेरिति किं यका । सका । क्षिपका ।
भवति । विधूनयति । प्रीणयति ।
दीव्लीरीक्नूय्यार्त्तिक्ष्माय्यातां पुग् जाप ॥ ४२ ॥ हन्यादीनामाकारांतानांच णौ परे पुग्भवत्यैप च । ह्वेपयति । व्लेपयति । रेपयति । क्नोपयति । भर्पयति । क्ष्मापयति । दापयति । स्थापयति । धापयति । मापयति ।
1
शाछासाङ्खाव्यावेषां युक् ॥ ४३ ॥ शादीनां णौ युग भवति । निशाययति । अपच्छाययति । अवसाययति । आह्वाययति। संव्याय1 यति । वाययति । पाययति ।
रुहः पः ॥ ५० ॥ रुहेणौं वा पो भवति । आरोपयति, आरोहयति स्वर्ग जिनधर्मः ।
*#कथामक ॥। ४५ ।। कथादीनां णावगागमो भवति । कथयति । वरयति । गणयति । रहयति । गदयति । कलयति । महयति । स्पृह यति । गृहयते । पतयति । गवेषयति ।
1
* ययोः ॥ ५४ ॥ त्यणत्य चत्यांतस्य आपीत्वं स्यात् । दाक्षिणात्मिका । इहत्यिका ।
xafरकामामिका ।। ५५ ।। नरकमामकयोरित्वं निपात्यते । नरान् कायति नरिका । मम
वो विधूनने जुक् ॥ ४६ ॥ वातेर्विधूननेऽर्थे | णौ जुग् भवति । पक्षकेणोपवाजयति । विधूनन | इयं मामिका |
इति किं ? केशानावापयति ।
॥
i || ४७ ॥ पाते ग् भवति । | पालयति शीलमाचार्य्यः । पालयति धर्म जैनः । *लो वा स्नेहद्रवे ॥४८॥ ला इत्येतस्य स्नेहद्रवेऽ लुग्वा भवति । विलापयति । विलालयति
+ तारकाष्टकवणका ज्योतिः क्रियातांतवे ५६ ॥ तारकादयो निपात्यते ज्योतिरादिष्वर्थेषु । तारका नक्षत्रं । अष्टका पित्रादिक्रिया विशेषः । वर्णका वस्त्रविशेषः । तारिका । अष्टौ परिमाणमस्या: अष्टिका । वर्णिकाऽन्यत्र ।