Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[५०] आगमस्यानादिमत्त्वात्तद्वक्तृणामपि तद्वत्त्वस्वीकारात् । ननु भवद्भिरहतामनादित्त्वं न स्वीक्रियते इतिचेत्तत्राह-अर्हेत्यादिना । वेद. वक्तगामिवाऽऽगमवक्तृणामह तामप्यनादित्वस्वीकारात् समानतायां वाधकाभावादित्यर्थः। ननु समानतायामस्तिबाधकमथापि हिरण्यगर्भादीनामन्यवेदवक्तवेदवक्तृत्वादित्याशङ्कते-तेऽन्यवेदेत्यादिना। ते -हिरण्यगर्भादयः । अन्यवेदवक्तृवेदवक्तार:-अन्ये वेदवक्तारोऽन्यवेदवक्तारस्तदुच्चारिता वेदा अन्यवेदवक्तवेदास्तेषां वक्तारस्तथा । समानतां समर्थयति अर्हन्तवित्यादिना-अर्हतामप्यन्याहदुक्ताSS. गमवक्तृत्वस्वीकारेण समानतायां बाधकाभाव इतिभावः ।
अन्ये च तेऽर्हन्तोऽन्याहन्तस्तैरुक्त आगमोऽन्याहदुक्तागमस्तस्यवक्तारस्तथेति । नन्वर्हतामागमवक्तृत्वस्वीकारेऽप्यन्याहदुक्तो य आगमस्तद्वक्तृत्वमनपेक्षित्वान्न स्वीक्रियते इतिसमानता नास्तीत्याशङ्कतेतदन्येत्यादिना। अयमाशयः-हिरण्यगर्भादीनां स्वातन्त्र्येणान्यवेदवक्तृत्वानपेक्षितवेदवक्तृत्वं नास्ति तेषामर्हतां पुनस्तदन्याईदुक्तत्वानपेक्षितागमवक्तृत्वमेव स्वीक्रियते इतिवेदागमयोस्तदन्योक्तानपेक्षित्वकृतो विशेषो वर्तत एव सुतरां तद्वक्तृणामपि हिरण्यगर्भादीनामहंतामस्ति विशेष इति । समाधत्ते नेत्यादिना-अर्हतामप्यन्याहदुक्तागमवक्तृत्वस्वीकारेण तदुक्त'ऽऽगमेऽन्याहदुक्तत्वानपेक्षित्वासिद्धेः । तत्र हेतुमाह-तयैवेत्यादि-ययैवानुपूर्व्या तदन्यैरर्हद्भिरुक्त आगमस्तयैवानुपूा तर्हताप्युक्तत्वात् तदन्याईदुक्तागमवक्तृत्वमेव स्वीकरणीयमिति नास्ति समानतायां किश्चिद्वैषम्यमिति । ननु हिरण्यगर्भादिकर्तृकवेदोपदेशकालावच्छे देन हिरण्यगर्भादौ अन्यवेदवक्तमुम्वाधीतत्वं वेदवक्तृत्वश्चोभ यमप्यरित अर्हत्कर्तृकाऽऽगमोपदेशकालावच्छेदेन तस्मिन्नागमवक्तृत्वसत्त्वेऽपि तदन्याहन्मुखाधीतत्वाभावान्नास्ति

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244