Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[८९] वृत्ति:-च-पुन: । किश्च जात्यादियुक्तत्वादेवमादिना" किन्न जात्यादियुक्तत्वाद् वक्ताऽसौ गीयते परैः । ततः कथन्नु सर्वज्ञः” इत्येवमादिना सन्दर्भेण । असर्वज्ञत्वसंसिद्धयै-सर्वज्ञसम्बन्ध्यसर्वज्ञत्वं संसाधयितुम । __ यत्-बुद्धिविषयीभूतमनुमानात्मकं प्रमाणम् । उक्तम-समुद्भावितम । असौ न सर्वज्ञौ वक्तृत्वाद्देवदत्तवत् इति-इत्याकारकमनुमानात्मकम् । तत्-पूर्वपक्षिसमुद्भावितम्-प्रमाणम्-मानम् प्रमितिसाधनमितियावत् । परीक्ष्यते-परीक्षाविषयीक्रियते ॥ तत्र किश्चिज्ज्ञ इष्टश्चेत् , न ज्ञातं तेन किं मतम् ॥२३॥ यदि यागादिविधयो, मिथ्यार्थत्वेन निश्चिताः । मोक्ता हिंसादयः सर्वे, यतो दुगतिहेतवः ॥२४॥ ___ (अन्वयः) तत्र, किश्चिज्ज्ञः, इष्टः, चेत्, यदि, यागादिविधयः, मिथ्यार्थत्वेन, निश्चिताः, यतः, सर्वे, हिंसादयः, दुर्गतिहेतवः, प्रोक्ताः, (तर्हि ) तेन मतम् , किम् , न, ज्ञातम् ? ।
वृत्तिः-तत्र-तदीयानुमाने । पक्षतयेतिशेषः । किश्चिज्ज्ञःकिश्चिद्विषयकज्ञानवान् । इष्टः-अभिमतः । चेत्-यदि । यदि पूर्वपक्षिणाऽसर्वज्ञत्वसाधकानुमाने पक्षतया किश्चिज्ज्ञो गृह्यते चेदितिभावः । यदि-चेत् । यागादिविधयः-यज्ञादिकार्याणि । मिथ्यार्थत्वेन निश्चिता:-अयथार्थज्ञानविषयीकृताः, असत्प्रयोजनत्वेन ज्ञाता इतियावत् । ननु यागादिविधयो मिथ्यार्थत्वेन निश्चिता इत्येव कथं निश्चीयते इति चेत्तत्राह-यत इत्यादिना, यतः-यस्माद्धेतोः । सर्वे-निखिलाः । हिंसादयः-हिंसाप्रमुखाः,

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244