Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ ९३ ]
"
( अन्वयः ) अथ, किञ्चित् न, जानीते, तादृक्, वक्ता, कथम्, भत्रेत्, एवम्, तावत्, प्रतिज्ञार्थः, सर्वथा, न, उपपद्यते ।
वृत्तिः - अथ - यद्यर्थेऽव्ययम् । ( यः ) किञ्चित् किमपि । न- नहि । जानीते - अवबुध्यते । ( असौ ) मया पक्षत्वेन स्वीक्रियते इति शेषः । तहतियद्यर्थलभ्यम् । तादृक्- तादृशः, किचिदपि - विषयक ज्ञानामाववान् जन इति यावत् । वक्ता-उपदेष्टा, निगदितेति यावत् । कथम् - केन प्रकारेण । भवेत् - जायेत । यदि स वक्ता न भवितुं शक्नोति, तर्हि तादृशे पक्षे वक्तृत्वात्मक हेतोरभावात् हेत्वभाववत्पक्षात्मक स्वरूपासिद्धिदोषदूषितत्वेन हेत्वाभासतया तेन हेतुनाऽनुमित्यनुत्पत्तेः, तदाह - एवमित्यादि - एवम् अनेन प्रकारेण । तावत् - निश्चयेन । प्रतिज्ञातार्थः - प्रतिज्ञातः - प्रतिज्ञाविषयीभूतश्चासावर्थः प्रयोजनम्, तथा, सर्वज्ञाभावसाधनात्मक प्रयोजनमिति यावत् । सर्वथा - सर्वेणापि प्रकारेण । न- नहि । उपपद्यतेयुक्तियुक्तं भवति । अयंभाव: "असौ न सर्वज्ञो वक्तृत्वाद्देवदत्तवत् " इत्यनुमाने पक्षतयाऽभिमते किञ्चिदपि विषयकज्ञानाभाववति जने वक्तत्वात्मक हेतोरभावात् “हूदो वह्निमान् धूमात्" इत्यादौ १ स्वज्ञान विषय प्रकृतहेतुत। वच्छेदकवत्त्वसम्बन्धेन धूमाभाववहूदात्मकदोषविशिष्टत्वेन धूमस्य हेत्वाभासतया यथा हृदपक्षकवह्ननुमापकत्वं नास्ति तथा वक्तृत्वस्य तादृशे पक्षेऽसत्वेन वक्तृत्वा
१. स्वपदेन धूमाभाववद्धदात्मकदोषस्य ग्रहणम्, तज्ज्ञानं च धूमाभाववान् हूदो धूमश्चेति समूहालम्बनात्मकं प्राह्यम्, तज्ज्ञानविषयः प्रकृतो हेतुर्धूमः हेतुतावच्छेदकं धूमत्वम्, तद्वत्त्वस्य धूमे सत्त्वादेतादृशसम्बन्धेन तादृशदोषवत्वं हेतावाकलनीयम् ।
"

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244