Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[९६] असर्वज्ञाविनाभूतं, दृष्टं सर्वत्र तद्यतः । ततोऽसर्वज्ञसंसिद्धे-ननु कस्मान गम्य ते ? ॥ ३१ ॥
( अन्वयः ) यत, तत्, सर्वत्र, असर्वज्ञाविनाभूतम , दृष्टम् , ततः, असर्वज्ञसंसिद्धेः, ननु, ( तदभावः ) कस्मात् , न, गम्यते ? ॥ ___ वृत्ति:- यतः-यस्मात्कारणात् । तत्-बुद्धिविषयीभूतं वक्तृत्वम् । सर्वत्र-सर्वस्मिन् स्थाने । असर्वज्ञाविनाभूतम्-असर्वज्ञसत्तानियतसत्ताकम् । दृष्टम्-ज्ञातम् । ततः-तस्मात्कारणात् । असर्वज्ञसंसिद्धेः-- वह्नयविनाभूतेन धूमेन वह्नरिव असर्वज्ञाविभूतेन वक्तृत्वेन असर्वज्ञस्य संसिद्धेः । ननु निश्चयेन । पक्षे तदभावः-पक्षतयाऽभिमते सर्वज्ञत्वाभावः) कस्मात् कस्मात् कारणात् । न-नहि । गम्यते-प्रतीयते, अनुमीयते इति यावत् । अयं भावः यद्येनाविनाभूतं तेन, तदनुमितं भवति, यथा धूमो वह्नयविनाभूतः, तेन धूमेन वह्निरनुमितो भवति, एवञ्च प्रकृतेऽपि असर्वज्ञाविनाभूतेन वक्तृत्वेनासर्वज्ञस्य सिद्धिर्भविष्यत्येवेति ॥ ३१ ।।
सिद्धान्ती समाधत्ते-श्लोकद्वयेनसर्वत्र दर्शनासिद्धे-रतीतादेरदर्शनात् । न तुल्यमग्निधूमादौ, यतोऽग्नेधूमभावतः ॥३२ ।। एवं यद्यन्यभावोऽसौ, सकृदप्यन्यथा ततः । न धूमः स्यान्नचेहेवं. वक्तृत्वं तनिबन्धनम् ॥ ३३ ॥
(अन्वयः) अतीतादेः, अदर्शनात् , सर्वत्र, दर्शनासिद्धेः, अग्निधूमादौ, न, तुल्यम्, यत, अग्नेः, धूमभावतः । एवम् ,

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244