Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ ५७ ]
ननु यः स्वयम सर्वज्ञः स कथं सर्वज्ञं जानीयादिति नासर्वज्ञेन जनेन सर्वज्ञग्रहणं युक्तिसङ्गतमित्याशङ्कते - अ सर्वज्ञेनेति - समाधत्ते - नेति-हृदयगत समस्तसंशयोच्छेदवतः पुरुषस्य सर्वज्ञज्ञानमुपपद्यते इति भावः ।
२२ - ( मूलम् ) असम्पूर्ण वैयाकरणादिभिरप्यवगतकतिपयपृष्टसूत्रादिकथितयथावस्थितार्थतच्चैः सम्पूर्ण वैयाकरणादिग्रहणदशनात्, सर्वत्र तथा व्यवहारसिद्धेः, अन्यथा तदुच्छेदप्रसङ्गात् ।
हृद्द्वताशेषसंशयोच्छेदवतः कथं सर्वज्ञज्ञानमित्याशङ्कां समुचितदृष्टान्तोपस्थापनद्वारेण निरस्यति असम्पूर्णेति, अवगतं कतिपयानां कतिपयेभ्यो वा पृष्टानां सूत्रादीनां कथितं यथावस्थितमर्थतत्त्वं यैस्तैस्तथा । इदमत्र तत्त्वम् यथा केचिदधिगतव्याकरणतत्त्वा अपि स्वबुद्धिविषयतामनायातं किञ्चिदर्थतत्त्वं कांश्चिदन्यान् स्वावधिकोत्कर्षवतः पृच्छन्ति, ते च महाभागाः संशयापन्नस्य पृष्टस्य सूत्रादेर्यथावस्थितमर्थतत्त्वमस्खलितं प्रानिकान् प्रतिपादयन्ति, तदनन्तरं च ते प्रानिकास्तान् सम्पूर्णवैयाकरणान् मन्यन्ते, तथैव स्वज्ञानाविषयकमपि पदार्थं काँश्चिदनुयुज्य ततोऽभीप्सितं तत्त्वं यथायथमवबुध्य तान् प्रथमगणभृश्वरम तीर्थकृतमिव सर्वज्ञानवश्यं मन्येरन्निति । अयं भावः - -अल्पाध्ययनजनितव्याकरणादिविषयकपरिमितज्ञानवद्भिर्यथा तत्तच्छास्त्रविषयक विशिष्टज्ञानवन्तो वैयाकरणादयः प्रश्नादिद्वारा वैयाकरणादित्वेन ज्ञायन्ते परिचीयन्ते 'च तथैव हृदयगततत्तत्संशयोच्छेदवद्भिरभ्यज्ञैः समस्तपदार्थज्ञाता सर्वज्ञो ज्ञायेत परिचीयेत चेति । ननु तादृशैरसम्पूर्ण वैयाकरणादिभिः

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244