Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[८०] कृत्यापि स्वमतेन सर्वज्ञसिद्धिमप्रतिहतां वक्तुमुपक्रमते-वस्तुधर्मस्य चेत्यादिना-वस्तुधर्मस्यैकान्ततुच्छत्वाभावे अतुच्छस्वरुपेणापि नदीयने केनचिद्रूपेणभाव्यम् , अतुच्छस्वरूपमेव च वस्तु सर्वज्ञपदव्यपदेशभाजनमिति भावः ।
वस्तुधर्मस्यैकान्ततुच्छत्वाभावे युक्ति प्रदर्शयति-न हीत्यादिना ।
५६-(मूलम् ) न हि पररूपाभावः स्वरूपभावपृथग्भूत एवेत्येकान्ततुच्छताभावः, न चैवमसर्वज्ञे सर्वज्ञाभावावगमो नेष्यते, न चैवमपि तत्तुंच्छतैव, तद्भावस्येतखाभावात् , एकान्ततुच्छभावस्य चाऽतुच्छे तदतदभाव एवाभावादित्यतो नास्ति षष्ठोऽस्तिकाय इति प्रसिद्धोपादान एवाप्रमाणभूत एव विकल्पः, न साक्षात्तुच्छगोचरस्तदप्रतिभामनेन विधिनिषेधाविषयखात्तस्येति, अपराभावानवगमादेवास्तिकायेषु संख्यानियमादिसिद्धिरिति सूक्ष्मधिया भावनीयम् ।
पररूपेण घटाभावस्य स्वरूपेण घटात् एकान्ततः पार्थक्यं नास्तीति भावः । स्वमतेन असर्वज्ञेऽवगतस्यापि सर्वज्ञाभावस्यैकान्ततुच्छतां वारयति-नचैवमसर्वज्ञ इत्यादिना-तत्तुच्छतैवेत्यन्तेन । तत्र हेतुं दर्शयति-तद्भावेत्यादिना । तत्र पोद्वलमाह-एकान्ततुच्छभावस्येत्यादिना । सर्वञ्चैतन्मनसिकृत्य नास्तीत्यादि विकल्पस्य प्रसिद्धोपादानत्वमप्रमाणभूतत्वञ्चाकलयति-दित्यतोनास्तीत्यादिना विकल्प इत्यन्तेन । उक्तविकल्पस्य साक्षात्तुच्छगोचरत्वं व्युदस्यतिन साक्षात्तुच्छेत्यादिना । षष्ठास्तिकायादिशब्दानां प्रवृत्तिनिमित्तमुपपादयति-अपराभावेत्यादिना-भावनीयमित्यन्तेन ॥

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244