Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 176
________________ [६५] भवदापादितमर्थापत्तिगोचरातिक्रान्तत्वं न युक्तियुक्तम् , यतो हि यद्यपत्तिगोचरत्वमुपपन्नं स्यात्तदा तदतिक्रान्तत्वकथनमनुचितम , अस्ति च तत्रार्थापत्तिगोचरत्वमित्याशयेनाह-“ अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्यादि-अयमाशय:-" अग्निहोत्रमित्यादौ दृष्टहवनादेरदृष्टस्वर्गादिफलकत्वकल्पनं तावदनुपपन्नं यावत्तयोः (हवनादिस्वर्गाद्योः) साध्यसाधनभावसम्बन्धज्ञाता कोऽपि न स्यात्, सति तादृशि पुरुषे तदुपदेशनादिद्वारेणान्योऽपि हवनादेः स्वर्गादिफलकत्वमभ्युपगच्छेत् स च तादृशस्तयोः सम्बन्धोऽतीन्द्रियार्थदर्शनं विना पुरुषेण ज्ञातुमशक्य एव अतीन्द्रियार्थदर्शनसमर्थस्यैव तादृशसम्बन्धज्ञानमुपपद्यत्ते, यश्चातीन्द्रियार्थद्रष्टा स एव सर्वज्ञ इति सर्वज्ञस्यार्थापत्तिगोचरत्वं श्रुतिपर्यालोचनतोऽस्त्येवेति भवदुक्तमप्रामाणिकम । ननु सर्वोऽपि स्वस्माप्राचीनात् पुरुषात्तयोस्तादृशं सम्बन्धं जानीयात् किं सर्वज्ञकल्पनयेत्याशङ्कते-अपरस्मादित्यादि । समाधत्ते-सोऽपीत्यादिना ३४-(मूलम् ) अपरस्मात् पुरुषात् इति चेत्, सोऽपि तेन तुल्यः नैवं जातीयकेष्वतीन्द्रियेष्वर्थेषु तज्ज्ञानपामाण्यमुपैत्यन्धानामिव ज्ञानं रूपविशेषेष्विति, एतेनानादिवृद्धसम्मदायः प्रत्युक्तः । यस्मात्पुरुषात् तं सम्बन्धं जानीयात् सोऽपि पुरुषः सम्बन्धा. ज्ञात्रा पुरुषेण तुल्य एव, स्वर्गादिष्वतीन्द्रियेषु घस्तुषु ताशपुरुषस्य ज्ञानं रूपविशेषेष्वन्धानां ज्ञानमिव प्रमाणं न भषितुमहतीति सर्वज्ञोऽनायत्यापि स्वीकार्य एव भवताम् । एतेन-अपर

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244